________________
आरोग्य दिव्यशिविकां, स्वामिदेहं पुरन्दरः। गोशीर्षचन्दनमयीमानपीदुचितां चिताम् ॥ ६९२ ॥ आरोग्य शिबिकामन्यमुन्यङ्गान्यपरे पुनः । गोशीर्षकाष्ठरचितां, चितां निन्युर्दिवौकसः ॥ ६९३॥ चितान्तश्चक्रिरे देवा, अग्निमग्निकुमारकाः। झगित्यज्वालयंस्ते च, देवा वायुकुमारकाः ॥ ६९४ ॥ शक्रादेशेन कर्पूर-कस्तूरी रशोऽमराः। सर्पिष्कुम्भांश्च शतशश्चितान्तः परिचिक्षिपुः॥६९५॥ विमुच्याऽस्थीनि दग्धेषु, स्वामिनोऽन्येषु धातुषु । व्यध्यापयश्चितावति, देवा मेघकुमारकाः ॥६९६॥ शक्रेशानौ स्वामिदंष्ट्र, दक्षिण-दक्षिणेतरे । ऊर्द्धस्थे चमर-बली, त्वगृह्णीतामधःस्थिते ॥ ६९७ ॥ अपरानपरे विन्द्रा, दशनान् जगृहुः प्रभोः। विभज्य भक्तितस्त्वन्ये, कीकसानि दिवौकसः॥ ६९८॥ यत किश्चिदन्यदपि तत्र विधेयमासीत्, सर्व विधाय विधिवद् विबुधाधिपास्तत् । नन्दीश्वरं समधिगम्य च शाश्वतार्हदष्टाह्निकां विदधिरे महतोत्सवेन ॥ ६९९ ॥ जग्मुस्ततो निजनिजं सदनं सुरेन्द्रा, मध्येसुधर्ममथ माणवकाभिधेषु । स्तम्भेषु वज्रमयवृत्तसमुद्कान्तर्विन्यस्य ताश्च दधिरे जिननाथदंष्ट्राः ॥७००॥ . ताः पूजयन्ति सततं वरगन्धधूपैर्माल्यैश्च शाश्वतजिनप्रतिमावदिन्द्राः। अव्याहतं तदनुभाववशेन तेषां, सञ्जायते विजयमङ्गलमद्वितीयम् ॥ ७०१॥ सगरनृपचरित्रेणान्तरस्थेन कामं, सर इव रसपूर्ण पद्मखण्डेन हृद्यम् । चरितमजितनाथस्यैहिकामुष्मिकाणि, प्रवितरतु सुखानि श्रोतृसामाजिकानाम् ॥ ७०२॥ १ घृतकुम्भान्। २ त्वचादिषु । ३ निरवापयन् । ४ अस्थीनि । ५ करणीयम् । ६ वज्रनिर्मितवृत्ताकारमञ्जूषायाम् ।
त्रिषष्टि, ४९ Jain Education Internal
For Private & Personal use only
| www.jainelibrary.org.