________________
द्वितीय पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥२८२॥
सर्ग: अजितसगरयोचरितम्।
बिनीतामध्यतश्चक्री, धुमध्येनेव चन्द्रमाः । भृशायमानोऽपि जनोपरोधाच्छनकैर्ययौ ॥ ६४९ ॥
. .. ॥ त्रिभिर्विशेषकम् ॥ भगीरथेन सामन्तैरमात्यैः सपरिच्छदैः । खेचरैश्चाऽन्वीयमानः, सगरोज्गाजिनान्तिकम् ॥ ६५० ॥ तत्र प्रदक्षिणीकृत्य, भगवन्तं प्रणम्य च । भगीरथोपनीतं स, यतिवेषमुपाददे ॥ ६५१ ॥ समक्षं सर्वसङ्घस्य, स्वामिवाचनयोचकैः । पठन् सामायिकं दीक्षां, चतुर्यामां स आददे ॥ ६५२ ॥ कुमारैः सह ये जग्मुर्नुप-सामन्त-मत्रिणः । सगरेण समं तेऽपि, भवोद्विग्नाः प्रवव्रजुः ॥ ६५३ ॥ चक्रे चक्रिमुनेस्तस्य, मनःकुमुदकौमुदीम् । अनुशिष्टिमयीं धर्मदेशनां धर्मसारथिः ॥ ६५४॥ पूर्णायामथ पौरुष्यां, देशनां विससर्ज ताम् । देवच्छन्दमलञ्चक्रे, ततश्चोत्थाय तीर्थकृत् ॥ ६५५ । । खाम्यभिपीठमध्यास्य, चक्रे गणधराग्रणीः । स्वामिप्रभावात् खामीव, देशनां संशयच्छिदम् ॥ ६५६ ॥ द्वितीयस्यां च पौरुष्यां, पूर्णायां सोऽपि देशनाम् । संवत्रे स्तनितमिव, प्रवृष्टः प्रावृडम्बुदः॥ ६५७॥ ततः स्थानादथाऽन्यत्र, विहाँ प्राचलत् प्रभुः । देवा भगीरथाद्याश्च, स्थानं निजनिजं ययुः ॥६५८ ॥
विहरन् स्वामिना साधं, सगरोऽपि महामुनिः। अध्यष्ट द्वादशाङ्गानि, मातृकामिव लीलया ॥६५९॥ स पश्च समितीस्तिस्रो, गुप्तीश्चारित्रमातृकाः । सम्यगाराधयामास, प्रमादरहितः सदा ॥ ६६०॥ स नित्यं भगवत्पादशुश्रूषोद्भूतया मुदा । परीषहभवं क्लेशं, न विवेद मनागपि ।। ६६१ ।। त्रैलोक्यचक्रिणो भ्राता, चत्र्यसि वयमित्यपि । नाऽहेश्चक्रे किन्तु चक्रे, विनयं संयतेषु सः॥६६२॥
गगनमध्येन । २ अजितप्रभुः। ३ द्वादशाक्षरीवर्णानिव । ४ मुनिषु। ५न अहकार चकार ।"
सगरस्थ प्रव्रज्या केवलज्ञानं च
॥२८२॥
Jan Education in
For Private & Personal use only
www.jainelibrary.org