________________
SASRSSRCESSARSHA
संसारगर्तपतनादनेकक्लेशसङ्कलात् । रक्ष रक्ष जगन्नाथ !, दीक्षां देहि प्रसीद मे ॥ ६३५ ।। संसारसुखमूढेन, मयाऽऽयुरियदात्मनः । निष्फलं क्षपितं स्वामिन् !, बालेनेवाऽविवेकिना ॥ ६३६ ॥ विज्ञाप्यैवं तस्थिवांसं, सगरं रचिताञ्जलिम् । भगवानप्यनुजज्ञे, दीक्षाग्रहणकर्मणि ॥ ६३७ ॥
अथोत्थाय नमस्कृत्य, भगवन्तं भगीरथः । एवमभ्यर्थयाश्चक्रेऽभ्यर्थनाकल्पभूरुहम् ॥ ६३८॥ दीक्षां दास्यन्ति तातस्य, स्वामिपादाः परं क्षणम् । प्रतीक्षणीयं कुर्वेऽहं, यावन्निष्क्रमणोत्सवम् ॥ ६३९ ॥ काऽप्यपेक्षा मुमुक्षूणां, न यद्यप्युत्सवादिषु । तथापि मेऽनुरोधेन, तातोऽप्येवं करिष्यति ॥ ६४०॥ ततस्तदनुरोधेन, सगरोऽत्युत्सुकोऽपि सन् । जगाम नगरी भूयः, प्रणिपत्य जगद्गुरुम् ।। ६४१ ॥ सिंहासननिषण्णस्य, सगरस्य भगीरथः । दीक्षाभिषेकमकरोत, पुरुहूत इवार्हतः॥ ६४२॥ उन्मृष्टो गन्धकाषाय्या, लिप्तो गोशीर्षचन्दनैः । मङ्गल्ये पर्यधत्ताऽथ, सगरो दिव्यवाससी ॥ ६४३॥ ततो देवोपनीतानि, दिव्यालङ्करणानि च । अलञ्चके शरीरेण, गुणालङ्करणोऽपि सः॥ ६४४ ।। यथाकाममथार्थिभ्यः, प्रदाय सगरो वसु । शिविकामारुरोहोच्चैर्विशदच्छत्र-चामरः ॥ ६४५॥ प्रत्यापर्ण प्रतिगृहं, प्रतिरथ्यं च नागरैः । नगर्या विदधे मश्च-पताका-तोरणादिकम् ॥ ६४६ ॥ स्थाने स्थाने नागरैश्च, जनैर्जानपदैरपि । पूर्णपात्रादिना हर्षात , प्रकृतानेकमङ्गलः॥६४७ ॥ पुनः पुनः प्रेक्ष्यमाणः, स्तूयमानः पुनः पुनः । पुनः पुनः पूज्यमानोऽन्वीयमानः पुनः पुनः ॥६४८॥ 1 एतावदायुष्यम् । २ अनुशा ददौ । ३ प्रार्थनापूरणे कल्पवृक्षसदृशम् । ४ आग्रहेण ।
Jain Education Intern
For Private & Personal use only
www.jainelibrary.org,