________________
अग्रणीः सर्वदोषाणामापदामेकमास्पदम् । सम्पदामपहर्तेकः, कर्ता दुर्यशसामपि ॥ ५४६ ॥ अपि वंशस्य संहर्ता, हर्ता निखिलशर्मणाम् । प्रहर्ता परलोकस्य, दर्पो वैरी शरीरजः ॥ ५४७॥ युग्मम् ॥ तद् दर्पः परिहर्तव्यः, सर्पवत् सत्पथस्थितैः । सामान्यैरपि पुरुषैर्मत्पौत्रेण विशेषतः ॥ ५४८॥ यथापात्रं विनीतेन, भवितव्यं ततस्त्वया । गुणप्रकर्षा विनयादशक्तस्यापि जायते ॥ ५४९॥ शक्तस्य पुंसो विनयः, सुवर्णस्येव सौरभम् । निष्कलङ्कवपुष्टेव, पार्वणस्य हिमयुतेः ॥ ५५०॥ सुराणामसुराणां च, नागादीनामपि त्वया । उपचारो यथाक्षेत्रं, कार्यः कार्ये सुखेऽपि हि ॥ ५५१॥ उपचारार्हणीयेषु, नोपचारो हि दोषकृत् । अपचारस्तु दोषाय, पित्तात्मन इवाऽऽतपः ॥ ५५२ ॥ ऋषभखामिपुत्रेण, भरतेनापि चक्रिणा । वशंवदा देव-दैत्या, उपचारेण चक्रिरे ॥ ५५३ ॥ शक्तेनापि सता तेनोपचारो देवतादिषु । दर्शितो यस्तथा कार्यः, स कुलाचार इत्यपि ॥ ५५४ ॥ तथेति तिपेदे स, महाभागो भगीरथः। निसर्गेण विनीतस्य, शिक्षा सद्भित्तिचित्रवत् ॥ ५५५ ॥ अर्पयित्वा दण्डरत्नं, खं प्रतापमिवोर्जितम् । चुम्बित्वा मूर्ध्नि सगरो, विससर्ज भगीरथम् ॥ ५५६ ॥
चक्रिणश्चरणाम्भोजे, प्रणम्याऽथ भगीरथः । सदण्डरनो निरगात् , सविद्युदिव वारिदः॥५५७॥ महता चक्रिसैन्येन, वृतो जानपदैश्च तैः। रेजे भगीरथः शक्र, इवानीकप्रकीर्णकैः ॥ ५५८ ॥ आससाद क्रमेणाऽथाऽष्टापदाद्रिं भगीरथः मन्दाकिन्या वलयितं, त्रिकूटाद्रिमिवाब्धिना ॥५५९॥ उद्दिश्य तत्र तं नागकुमारं ज्वलनप्रभम् । तपोऽष्टमं स विदधे, विधिवेदी भगीरथः॥५६०॥
निष्कलकशरीरता इव । २ पित्तप्रकृतेर्जनस्य । ३ अङ्गीचके ।
Jan Education inte
For Private & Personal use only
www.jainelibrary.org