________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीय पर्व
षष्ठः सर्गः अजित. सगरयोचरितम्।
॥२७७॥
दुराचारस्य यत् कृत्यं, तस्य मविपतोऽभवत । तच्चक्रे भवता राजन, द्वयोर्हन्त ! किमन्तरम् ॥५०२॥ नारीवलुब्धंमन्यश्चेदपवादा बिभेपि वा । तदर्पय प्रियां तां मे, न हि निह्नोतुमर्हसि ॥ ५०३ ॥ अलुब्धपूर्वा लुभ्यन्ति, यद्येवं त्वादृशा अपि । ततः कृष्णोरग इव, कोऽस्तु विश्वासभाजनम् ? ॥५०४॥
भूयो बभापे भूपालस्तवाङ्गान्युपलक्ष्य सा । त्वत्प्रेयस्यविशद् वह्निमत्र तावन्न संशयः ॥ ५०५॥ अत्राऽर्थे साक्षिणः सर्वे, पौरा जानपदा अपि । जगच्चक्षरयं व्योम्नि, भगवांश्च दिवाकरः ॥ ५०६॥ लोकपालाश्च चत्वारो, ग्रह-नक्षत्र-तारकाः । इयं च भगवत्युर्वी, धर्मश्च त्रिजगत्पिता ॥ ५०७॥ तन्न भाषितुमीदृक्षं, रूक्षाक्षरमिहार्हसि । अमीषां मध्यतः कश्चित, प्रमाणीकुरु साक्षिणम् ॥ ५०८॥
अलीकरोपपरुषं, पुरुषः सोऽवदत् पुनः। न हि प्रमाणे प्रत्यक्षे, प्रमाणान्तरकल्पना ॥ ५०९।। तव पश्चादियं का नु, स्थिताऽस्ति ? प्रेक्ष्यतां ननु । कक्षाप्रक्षिप्तलोत्रस्य, कोशपानमिदं नृप! ॥५१०॥ ततश्च वलितग्रीवो, यावत् पश्चाद्ददौ दृशम् । ईक्षाञ्चके नृपस्तावत् , तत्प्रियां तां निषेदुषीम् ॥ ५११॥ पारदारिकदोषेण, दृषितोऽसीति शङ्कया । ग्लानिं प्रपेदे नृपतिम्लानिं तापेन पुष्पवत् ॥ ५१२ ।। नृपं ग्लानिं प्रपेदानं, निर्दोष दोषशङ्कया। बद्धाञ्जलिः कथयितुं, प्रारेमे स पुमानिति ॥ ५१३॥
कचित् स्मरसि भूनाथ :, चिरेणाभ्यस्य यन्मया । मायाप्रयोगचातुर्य, त्वं दर्शयितुमर्थितः ॥५१४॥ देवेन मेघवद् विश्वसाधारण्यजुषाऽप्यहम् । भाग्यदोषादपूर्णेच्छो, द्वारादपि निवारितः॥ ५१५॥ ततो रूपं परावर्त्य, कृत्वा कपटनाटकम् । मयेदं दर्शितं देव!, कृतार्थोऽस्मि प्रसीद मे ॥ ५१६ ॥
कृत्रिमकोपकटोरम् । २ लोप्त्रम् सोयधनम् ।
सगरप्रतिबो|धाय द्वितीय
मड्युक्तमपरमिन्द्रजालिकोदाहरणम्
॥२७७॥
Jain Education inte
For Private & Personal use only
www.jainelibrary.org