________________
प्रद्योतनो द्योतयते, विश्वं प्रीणाति चोडेपः। काले वर्षति पर्जन्यः, प्रसूते भृमिरोषधीः॥४८८॥ मर्यादां लङ्घते नाब्धिर्मेदिनी चाऽवतिष्ठते । परोपकारनिष्ठानां, प्रभावेण भवादृशाम् ॥ ४८९ ॥ न्यासीकृतं कलत्रं मे, तत् सम्प्रति समर्पय । महीनाथ! गमिष्यामि, स्वां क्रीडाभूमिकामहम् ॥४९॥ वैताड्य-जगतीजालकटकादिषु सप्रियः । विहरिष्ये निराशङ्कस्त्वत्प्रसादाद्धतद्विषन् । ४९१ ॥ ___ आक्रान्तो युगपल्लज्जा-चिन्ता-निर्वेद-विस्मयैः । एवं वसुमतीनाथः, पुरुषं तमभाषत ॥ ४९२ ॥ न्यासीकृत्य कलत्रं खं, तदानीं त्वयि जग्मुषि । अम्बरे शुश्रुवेऽस्माभिः, क्ष्वेडा-सि-फलकध्वनिः॥४९३॥ बाहु-पाद-शिरोऽरुण्डं चाऽपतन्नभसः क्रमात् । मत्पतेरिदमित्युच्चैस्त्वत्पत्त्यकथयच्च नः॥ ४९४॥ पत्युरङ्गैः समं वह्नौ, प्रवेक्ष्यामीति भाषिणीम् । अवारयाम सुचिरं, पुत्रीप्रेम्णा तव प्रियाम् ॥ ४९५॥ वह्निप्रवेशादस्माभिवार्यमाणा तु ते प्रिया । अस्मान् सम्भावयामासाऽन्यथैवेतरलोकवत् ॥ ४९६ ॥ तूष्णीकेषु ततोऽस्मासु, सा साहसवती नदीम् । गत्वा लोकसमक्षं तैः, सहाऽङ्गैः प्राविशच्चिताम् ॥ ४९७॥ अधुनैव निवापादि, तस्याः कृत्वाऽहमागमम् । तस्याः शोके न्यपीदं च, त्वं चाऽगाः किमिदं ननु॥४९८॥ तान्यङ्गानि न किं ते वा ?, स वा त्वं नेति संशयः। अज्ञानमुद्रितमुखाः, किमिह ब्रूमहे वयम् ॥४९९॥ ___ व्याजहार कृतव्याजकोपः सोऽपि पुमानिति । परस्त्रीसोदरो मिथ्या, जनश्रुत्या श्रुतोऽसि हा॥५०॥ तेन नाम्ना वयं भ्रान्ताः, प्रियान्यासमकृष्महि । अयोवत् पुष्करैतिस्त्वं वृत्तैरीदृशैरसि ॥ ५०१॥ १ सूर्यः। २ चन्द्रः। * सङ्घ ३ विनाऽन्यत्र-रुण्डश्चाऽप सङ्घ सङ्घ २ संतारुण्डाश्चाऽप ढं०॥ त्पित्त्यकथयत् ततः सङ्घ । पत्नी नः शशंस च ८० ॥ ३ विहितकपटक्रोधः । ४ लोहवत् ।
Jain Education Intern
For Private & Personal use only