SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व त्रिषष्टिशलाकापुरुषचरिते सर्गः ॥२७६॥ अजितसगरयोचरितम्। दिष्ट्या दृष्टोऽसि दोस्त, प्रहर प्रहरादितः। कौतुकं पूरयाम्यद्य, खदोष्णोर्युसदामपि ॥ ४७४ ॥ नो वा शस्त्रं परित्यज्याऽऽदाय दन्तैर्दशाङ्गुलीः । भक्ष्यं रङ्क इवाऽशङ्को, व्रज जीवितकाम्यया ॥४७५॥ साक्षेपमिति जल्पन्तौ, द्वावप्यावां परस्परम् । चर्मा-ऽसिपक्षौ धुन्वन्तौ, मिलितौ कुकुटाविव ॥ ४७६ ॥ ॥ त्रिभिर्विशेषकम् ॥ चारीप्रचारचतुरौ, रङ्गाचार्याविवाम्बरे । प्रहारान् वञ्चयमानौ, व्यचराव चिरं नृप! ॥ ४७७॥ आवाभ्यां खड्गशृङ्गेण, प्रहरयां मुहुर्मुहुः । खङ्गिम्यामिव विहिते, अभिसर्पा-ऽपसर्पणे ॥ ४७८॥ क्षणेनापि मया तस्य, दोर्दण्डो दक्षिणेतरः । निकृत्य पातितो राजन्, प्रवर्धक इवेह ते ॥ ४७९ ॥ युष्मदानन्दहेतोश्च, कदलीस्तम्भलीलया । मया निकृत्य तस्यैकश्चरणः पातितो भुवि ॥ ४८० ॥ दक्षिणोऽपि भुजस्तस्य, नलिनीनाललीलया। विलूय क्षितिपृष्ठेऽस्मिन् , क्षिप्तः क्षितिपते! मया ॥४८१॥ ततो द्वितीयस्तस्यानिरशिपस्य प्रकाण्डवत् । खड्गदण्डेन निष्कृत्य, तवाग्रे परिपातितः॥४८२ ॥ ततो रुण्डश्च मुण्डश्च, पृथक् कृत्वेह पातितः । तमित्यकार्ष षट्खण्डं, रिपुं भरतवर्षवत् ॥ ४८३ ॥ कलत्रं त्रायमाणेन, न्यासीभूतमपत्यवत् । त्वयैव सोरिनिहतो, हेतुमात्रमहं त्विह ।। ४८४ ॥ त्वत्साहाय्यं विना सोरिन हन्तुं शक्यते मया । नाऽलं दग्धुं कक्षमग्निर्विना वायुं ज्वलन्नपि ।। ४८५ ॥ इयत्कालमहं स्त्री वाऽथवाऽभूवं नपुंसकः । पुंस्त्वं मेऽद्य त्वया दत्तं, द्विषन्निग्रहहेतुना ॥ ४८६ ॥ ममाऽसि माता तातो वा, गुरुवों देवताऽथवा । एवंविधोपकारी हि, नाऽन्यो भवितुमर्हति ॥ ४८७ ॥ १ गण्डकाभ्याम् । २ अभिगमनं दूरगमनं च। ३ वृक्षस्य । सगरप्रतिबोधाय द्वितीयमयुक्तमपर| मिन्द्रजालिकोदाहरणम् ॥२७६॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy