SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते द्वितीय पर्व षष्ठः सर्गः अजित| सगरयोचरितम् । ॥२७५॥ RECARRASSES सा भूयो भूपतिं स्माऽऽह, साक्षादेष पतिर्मम । प्रधने निधनं नीतः, पतितश्चेह दृश्यते ॥ ४४६ ॥ सन्ध्या सहोदयं याति, सहाऽस्तं च विवखंता । जीवन्ति च म्रियन्ते च, समं पत्या पतिव्रताः॥४४७॥ पितुरम्लानवंशस्य, स्वस्य पत्युरपीदृशः । कुले कलङ्क किमहं, जीवन्त्यारोपयाम्यतः ॥ ४४८॥ धर्मपुत्रीं च मां पश्यन् , विना पतिमवस्थिताम् । न किं लजिष्यसे तात', कुलस्त्रीधर्मकोविद! १॥४४९॥ विनेन्दुमिव कौमुद्या, विनाऽब्दमिव विद्युतः । विना नाथमवस्थानं, युक्तं नाऽतः परं मम ॥ ४५०॥ आयुक्तानादिशैधांसि, समानायय मत्कृते । समं पतिशरीरेण, वह्नौ वेक्ष्यामि वारिवत् ॥ ४५१॥ तया साग्रहमित्युक्तः, क्ष्मापतिः करुणापरः । शोकगद्गदया वाचा, पुनरेवमुवाच ताम् ॥ ४५२॥ तिष्ठ तिष्ठ कियत्कालं, न मर्तव्यं पतङ्गवत् । विमृश्य हि विधातव्यमल्पीयोऽपि प्रयोजनम् ॥ ४५३ ॥ कुपिता भामिनी साऽथ, भूनाथमिदमभ्यधात् । अतः परं धारयन् मां, ज्ञातं तातो न खल्वसि ॥४५४॥ परस्त्रीसोदर इति, नाम यत् प्रथितं तव । तद् विश्वविश्वासकृते, न पुनः परमार्थतः ॥ ४५५॥ तत् सत्यं यदि तातोऽसि, सत्वं स्वदुहितुस्ततः । पश्याऽनुयान्त्या भर्तारं, कृष्णवत्मैकवर्मना॥४५६॥ राजाऽपि व्याजहारैवं, वत्से ! कुरु समीहितम् । नातः परं निरोद्धामि, पवित्रय सतीव्रतम् ॥ ४५७ ॥ ततः प्रमुदिता राजादेशादुपनते रथे । भर्तुरङ्गानि सत्कृत्याऽऽरोपयामास सा स्वयम् ॥ ४५८॥ अङ्गे कृताङ्गरागा सा, संवीतविशदांशुका । सपुष्पकुन्तला पत्युः, पार्श्वमध्यास्त पूर्ववत् ॥ ४५९ ॥ १ युद्धे । २ सूर्येण । ३ पध्येकवचनमिदम्। सेवकान् । ५ नृपः। ६ अग्निमार्गेण । ७ परिहितस्वच्छवस्त्रा। | सगरप्रतियोधाय द्वितीयमयुक्तमपरमिन्द्रजालि| कोदाहरणम् | ॥२७५॥ JainEducation Internatell For Private & Personal use only T w w.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy