________________
SANSAR
कल्पद्रुरिव पत्राणि, रत्नाकर इबोदकम् । कामधेनुरिव क्षीरं, रोहणादिरिखोपलम् ॥ ४०१॥ अन्नमात्रमिव श्रीदश्छायामात्रमिवाऽम्बुदः । दूरादुपेत्य भवता, कियदसीदमर्थितः ॥४०२॥ युग्मम् ॥ तमेव दर्शय निजं, रिपुं येन निहन्म्यहम् । निर्विशङ्कं ततो भोगान् , भुङ्ग मन विचक्षण! ॥४०३॥
नृपवागमृताप्लावपूर्णश्रवणकोटरः । मुदितः पुरुषः सोऽपि, जगादेति महीपतिम् ॥४०४॥ रजतं जातरूपं च, समस्ता रत्नजातयः । पितरो मातरः पुत्राः, सर्व चाऽन्यद् गृहादिकम् ॥ ४०५॥ विश्वासेनाऽल्पकेनापि, न्यासेऽर्पयितुमीश्यते । विश्वासेनापि महता, न पुनः प्रेयसी क्वचित् ॥ ४०६॥ राजन्नीदृशविश्वासस्थानं त्वमसि नाऽपरः । चन्दनास्पदमेको हि, मलयः सानुमानिह ॥ ४०७॥ बिभ्राणेन त्वया न्यासे, मदीयां प्रेयसीमिमाम् । त्वयैव निहतो मन्ये, द्विषन्तप! स मे द्विषन् ॥४०८॥ भार्यान्यासे त्वयोपात्ते, त्वद्विश्वाससमाहितः। विश्वस्तभार्यान् द्विषतः, करिष्याम्यधुना ननु ।। ४०९॥ क्षोणीनाथ ! तवाऽत्रैव, तिष्ठतो नचिरादहम् । केसरीव समुत्पत्य, दर्शयिष्यामि विक्रमम् ॥ ४१०॥ अनुमन्यस्व गच्छामि, खच्छन्दं पक्षिराडिव । एषोऽहमन्तरिक्षण, क्षणादस्खलितस्यैदः॥४१॥
राजाऽप्यूचे व्रज खैरं, विद्याधर महाभट! । तिष्ठत्वेषा तु ते भार्या, मद्धानि पितृधामवत् ॥ ४१२॥ अथोत्पपात स पुमान् , विहायोवद् विहायसा । निस्त्रिंशदण्ड-फलके, पक्षाविव विजृम्भयन् ॥ ४१३॥ तद्भार्या तु वदुहितप्रतिपत्तिपुरःसरम् । राज्ञा सम्भाषिता तस्थौ, तत्रैव स्वस्थमानसा ।। ४१४ ॥ तत्रैव तिष्ठन् नृपतिर्जायमानां नभस्तले । क्ष्वेडामाकर्णयामास, स्तनितं वार्मुचामिव ॥ ४१५॥
सद्यः। २ गरुड इव । ३ वेगः। ४ पक्षिवत् । ५ मेघानामिव ।
Jain Education t
ral
For Private & Personal use only
www.jainelibrary.org