________________
द्वितीयं पर्व
त्रिषष्टि
शलाकापुरुषचरिते ॥२७३॥
सर्गः
अजितसगरयोचरितम् ।
असि कस्त्वमियं का च?, हेतुना केन चाऽऽगमः। इति राज्ञा स्वयं पृष्टः, स पुमानब्रवीदिति ॥३८६॥ अहं विद्याधरो विद्याधरी चेयं मम प्रिया। विद्याधरेण केनापि, जातवैरोमि भूपते!॥ ३८७ ॥ इयं हि पूर्व तेन स्त्रीलम्पटेन दुरात्मना । सुधा विधुन्तुदेनेवाऽपहृता च्छलकर्मणा ॥ ३८८ ॥ प्रत्याहार्षमहं तस्मादिमां प्राणप्रियां प्रियाम् । नारीपरिभवं राजन्!, सहन्ते पशवोऽपि न ॥३८९॥ चरितार्थी प्रचण्डौ ते, दोर्दण्डौ क्षितिधारणात । अर्थिनां दौस्थ्यघातेन, सम्पच्च सफला तव ॥ ३९० ॥ भीतानामभयदानात् , कृतार्थो विक्रमश्च ते । विदुषां संशयच्छेदादमोघा शास्त्रवैदुषी ॥ ३९१॥ विश्वस्य कण्टकोद्धारात् , फलवच्छत्रकौशलम् । अन्येऽप्यन्योपकारेण, कृतार्थास्ते पृथग्गुणाः॥ ३९२ ॥ परस्त्रीसोदरत्वं च, तवेदं विश्वविश्रुतम् । अस्तु मय्युपकारेण, विशिष्टफलवन्नृप ! ।। ३९३ ॥ प्रियया पार्श्ववर्तिन्या, सन्दानित इवाऽनया । नाऽलम्भविष्णुर्योद्धं हि, परैश्छलपरैरहम् ॥ ३९४ ॥ नाऽहं हस्तिबलं याचे, याचे वाजिबलं न वा । न वा रथवलं याचे, याचे पत्तिबलं न वा ॥ ३९५ ॥ आत्मसाहायिके त्वत्तः, किन्तु याचे नराधिप । एतस्या न्यासवत् त्राणं, परनारीसहोदर!॥ ३९६ ॥ स्वयं स्त्रीलम्पटः कोऽपि, परित्राणसहोऽपि सन् । कोऽप्यस्त्रीलम्पटः खेन, परित्राणासहः परम् ॥३९७॥ त्वमस्त्रीलम्पटनाणसहवासि महीपते । तेन दूरादुपेत्यापि, त्वमसि प्रार्थितो मया ॥ ३९८॥ अयं मत्प्रेयसीरूपो, न्यासश्चेत् स्वीकृतस्त्वया । ज्ञायतां हत एवारिः, स मया बलवानपि ॥ ३९९ ।।
अथोल्लसत्सितज्योत्स्नापवित्रमुखचन्द्रमाः। उदारचरितः पृथ्वीपतिरेवमवोचत ॥ ४००॥ १ राहुणा । २ बद्ध इव । ३ शत्रुभिः। * आत्मा साहा संता० सङ्घ ३ ॥
| सगरप्रतियोधाय द्वितीय मयुक्तमपर| मिन्द्रजालिकोदाहरणम्
| ॥२७॥
Jain Education
For Private & Personal use only
www.jainelibrary.org