________________
त्रिपटि ४७
Jain Education Inter
यस्य वारिलवेनाऽपि, गृहीतेन घनाघनाः । लावयन्ति महीं सर्वां, पुष्करावर्तकादयः ॥ ३४१ ॥ स मर्यादां समुल्लङ्घ्य, स्वयं प्रचलितोऽधुना । अम्भोधिः ठावयन्नुर्वीमवार्यः प्रेक्ष्यतामयम् ॥ ३४२ ॥ बिभर्ति गर्तान् मनाति, वृक्षान् स्थगयति स्थलीः । गिरीनप्यन्तरयति, दुर्वारो हन्त ! वारिधिः ॥ ३४३ ॥ वायोर्वेश्मप्रवेशादि, ज्वलनस्य पुनर्जलम् । प्रतीकारोऽस्ति जलधेश्वलितस्य पुनर्न हि ॥ ३४४ ॥ इति ब्रुवाणं ब्रह्माणं, पश्यतस्तं महीपतेः । मृगतृष्णाम्बुवद् दूराद्, विष्वगाविरभूञ्जलम् ॥ ३४५ ॥ सौप्तिकेनेव विश्वस्तं विश्वं संहृतमन्धिना । हा हेत्याक्रोशिनो दीनाः सर्वे ददृशुरुन्मुखाः || ३४६ ॥
अथ राज्ञः पुरोभूय, सोऽङ्गुल्या दर्शयन् द्विजः । प्लाव्यमानं लाव्यमानं, शशंसेति नृशंसवत् ॥ ३४७ ॥ निरीक्षन्ताममी भो भोः !, सर्वे प्रत्यन्तपर्वताः । पिधीयन्ते पयोराशेः, पयोभिस्तिमिरैरिव ॥ ३४८ ॥ मन्ये प्रोन्मूलितान्यद्भिः, सर्वाण्यपि वनानि तु । दृश्यन्ते यत् तरन्तोऽमी, तरवो नक्रचक्रवत् ॥ ३४९ ॥ अत्युग्रमाकर - पुरादिकम् । इदमम्भोनिधेरम्भो, धिगहो । भवितव्यता ॥ ३५० ॥ पुरीपरिसरोद्यानान्यपीदानीं निरर्गलैः । पिहितान्यम्बुधेस्तोयैः, पिशुनैरिव सद्गुणाः ॥ ३५१ ॥ प्राकारवलयेऽमुष्मिन्नालवाल इवाऽधुना । धुनीपतेर्ध्व नन्नी रमास्फलत्युच्चकैर्नृप ! ।। ३५२ ।। अयमुल्लङ्ग्यते वप्रः, क्षिप्रं प्रसृमराम्भसा । रभसादश्ववारेणाऽश्व इवाऽतितरखिना ॥ ३५३ ॥ पश्यैतत् पूर्यते सर्व सप्रासादं समन्दिरम् । अम्भोधेरेवमम्भोभिः प्रचण्डैः कुण्डवत् पुरम् ॥ ३५४ ॥ वेश्मद्वारे तवेदानीमश्वसैन्यमिवोल्ललत् । शब्दायमानमुद्दामं, देवाऽऽपतति वार्यदः ॥ ३५५ ।। १ रात्रियुद्धेन । २ वारिभिः । ३ समुद्रस्य । ४ अतिवेगवता ।
For Private & Personal Use Only
www.jainelibrary.org.