SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥२७१॥ चन्द्रशालास्थितो राजा, सप्तमेऽहन्युवाच तम् । पूर्णोऽवधिस्त्वदीयस्य, वचसो जीवितस्य च ॥ ३२६ ॥ द्वितीय पर्व प्रलयाय त्वयाऽऽख्यातः, समुद्धान्तो महार्णवः। स दरे तावदद्यापि, जललेशोऽपि नेक्ष्यते ॥३२७॥ सर्वप्रलयशंसित्वात् , तव सर्वोऽपि वैर्यहो!। अनृतायां प्रतिज्ञायां, निग्रहाय यतिष्यते ॥ ३२८॥ सर्ग: भवता जन्तुमात्रेण, निगृहीतेन किं मम । इदानीमपि गच्छ त्वमुन्मत्तेन त्वयोदितम् ॥ ३२९ ॥ अजितवराको मुच्यतामेप, मेषवद् यात्वसौ सुखम् । इत्यात्मरक्षकानुच्चैरादिदेश विशाम्पतिः ॥ ३३०॥ सगरयोविप्रोऽपि प्रत्युवाचैवं, मितविच्छरिताधरः। युक्तं प्राणिषु कारुण्यं, सर्वेष्वपि महात्मनाम् ॥ ३३१॥ श्चरितम्। किन्तु नाऽद्यापि करुणापात्रमस्मि महीपते। न यावदनृतीस्थान्मे, प्रतिज्ञा सा तदोदिता ।। ३३२ ॥ अनृतायां प्रतिज्ञायां, मद्धस्य त्वमीशिषे । वधार्ह मां तदा मुञ्चन् , कृपावानुच्यसे नृप!॥ ३३३॥ मुक्तोऽपि नाऽहं यास्यामि, स्थास्यामि धृतवत् पुनः । स्तोकमेवान्तरं विद्धि, प्रतिज्ञापूरणे मम ॥ ३३४ ॥ सगरप्रतिबोक्षणमात्र प्रतीक्षवाऽत्रैव प्रेक्षख च क्षणात । उदस्तोदन्वदल्लोलान , यमस्येवाऽग्रसेनिकान् ।। ३३५॥ धाय सुबुद्धि मज्युक्तं तानि. नैमित्तिकसदस्यान खान , कुरुष्व क्षणसाक्षिणः । भविष्यामः क्षणादृर्द्ध, नाऽहं न त्वं न चापि ते ॥३३६॥दाकोदाहरणम् अभिधायेति तूष्णीकस्तस्थौ नैमित्तिकोऽथ सः। अव्यक्तः शुश्रुवे चोचैर्मृत्युगर्जिरिव ध्वनिः॥ ३३७॥ आकस्मिकं महाध्वानं, तमातङ्कविधायिनम् । आकर्ण्य तस्थुरुत्कर्णाः, सर्वे वनमृगा इव ॥ ३३८ ॥ ॥२७॥ किश्चिदुन्नमितग्रीवः, किञ्चिदुच्छ्स्य चाऽऽसनात । किञ्चिद् वक्रोष्टिंकां कुर्वनित्यूचे स पुनर्द्विजः॥३३९॥ ध्वनिराकण्येतां राजन् !, रोदसी पूरयन्त्रयम् । भम्भाध्वनिस्तवेवाम्भोनिधेः प्रस्थानसूचकः ॥ ३४०॥ १ हास्य व्याप्ताधरः । २ महाकल्लोलान् । ३ पीडाकरम् । ४ मन्दहास्यम् । Jain Education a l For Private & Personal use only www.jainelibrary.org का
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy