________________
अम्भश्चर-स्थलचर-खचराणां परेच्छया । भवामि रूपान्तरभृदेकधाऽनेकधाऽप्यहम् ॥ २५५ ॥ पदार्थमिष्टमाकृष्य, दरादप्यानयामि च । सद्यो वर्णान्तराधानं, पदार्थानां करोमि च ॥ २५६॥ आश्चर्यभूतान्यन्यानि, सद्यो दर्शयितुं क्षमः । कलाभ्यासप्रयास मे, तद् दृष्ट्वा सफलीकुरु ॥ २५७॥
एवमुच्चैः प्रतिज्ञाय, गर्जित्वेव बलाहकम् । तस्थिवांसं पुमांसं तं, व्याजहारेति भूपतिः॥२५८॥ आखोराकर्षणकृते, मलात खात इवाऽचलः । मत्स्यादिग्रहणायेव, शोषितं विपुलं सरः॥२५९॥ सहकारोद्यानमिव, च्छिन्नमिन्धनहेतवे । चन्द्रकान्तोपल इव, निर्दग्धश्चूर्णमुष्टये ॥ २६० ॥ पाटितं व्रणपट्टाय, देवदूष्यमिवांऽशुकम् । उत्कीलितं देवकुलं, कीलिकार्थमिवोच्चकैः ॥ २६१॥ शुद्धस्फटिकसङ्काशः, परमार्थार्जनोचितः । अहो ! त्वयाऽपविद्यायै, कियदात्मा कदर्थितः ॥ २६२॥
॥चतुर्भिः कलापकम् ॥ तवाऽपविद्यामीक्षामवलोकयतामपि । धीभ्रंशो जायते प्राप्तसन्निपातरजामिव ॥ २६३॥ याचकोऽसि गृहाणार्थमेवमेव यथेप्सितम् । आशाभङ्गो न कस्यापि, क्रियते मत्कुले यतः॥२६४ ॥
एवं स राज्ञाभिहितः, परुपं पुरुषस्ततः । सदा पुरुषमानीति, गूढरोषमभाषत ॥ २६५॥ अन्धोऽस्मि बधिरोवामि, पङ्गुरस्म्यस्मि वा कुणिः । क्लीबो वाऽसि दयापात्रमपरः कश्चिदमि वा ॥२६६॥ अदर्शयित्वा स्वगुणमकृत्वा च चमत्कृतिम् । त्यागं ते त्यागकल्पद्रोरपि गृह्णाम्यहं कथम् ? ॥ २६७ ॥ खस्त्यस्तु तुभ्यं तुभ्यं च, नमस्कारो ममेषकः । अयमन्यत्र यास्यामीत्यभिधाय स उत्थितः ॥ २६८ ॥ २ मेघम् । २ पापविद्याकृते । ३ हस्तरहितः। ४ दानम् ।
Jain Education Internal
For Private & Personal use only
Miww.jainelibrary.org