SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ GEOGRAXA आदिदेश विशामीशोऽप्येनमानय सत्वरम् । यथा विज्ञपयत्येष, यथेच्छ स्वमभीप्सितम् ॥ २२७॥ नृपादेशादनुज्ञातो, वेत्रिणा स तदा पुमान् । बुधोऽर्कमण्डलमिव, नृपास्थानीमथाऽविशत् ॥ २२८ ॥ रिक्तहस्तो न कुर्वीत, स्वामिदर्शनमित्यसौ । भृभुजे सुमनोदाम, मालाकार इवाऽऽर्पयत् ॥ २२९॥ वेत्रिणा दर्शिते स्थाने, ततोऽसौ रचिताञ्जलिः। निषसादाऽऽसनायुक्तैर्दत्ते तदुचितासने ॥ २३०॥ किञ्चिदुन्नमितैकभ्रूः, स्मितस्तवकिताधरः । सप्रसादमभाषिष्ट,तमेवं पृथिवीपतिः॥२३१॥ विप्र-क्षत्रिय-विट्-शूद्रवर्णेभ्यः कतमोऽसि भो ? । अम्बष्ठ-मागधादिभ्यो, मिश्रेभ्यो वाऽसि कश्चन १२३२ तत्र कि श्रोत्रियोऽसि त्वमसि पौराणिकोऽथवा ? । मार्तो वा ? मौहूर्तो वाऽसि ?, त्रिविद्याविदुरोऽसि वा?॥ चापाचार्योऽसि यदि वा ?,चर्मा-ऽसिचतुरोऽसि वा । किंवा प्रासे कृताभ्यासः?,शल्ये वा प्राप्तकौशलः १२३४ | यद्वा गदायुधज्ञोऽसि ?, यदि वा दण्डपण्डितः । प्रकृष्टशक्तिः शक्तौ वा?, मुसले कुशलोसिवा ? ॥२३५॥ निरर्गलो लाङ्गले वा, चक्रे वा प्राप्तविक्रमः? । कृपाण्यां निपुणो वाऽसि ?, बाहुयुद्धेऽथ वा पटुः१॥२३६॥ यद्वाऽश्वहृदयज्ञोऽसि?, गजशिक्षाक्षमोऽसि वा? किं व्यूहरचनाचार्यः?, किं वाऽसि व्यूहभेदकः॥२३७|| किं वा स्थादिकर्ताऽसि ?, रथादिप्राजकोऽसि वा?। रजत-स्वर्ण-शुल्वादिधातूनां घटकोऽसि वा॥२३८॥ चैत्य-प्रासाद-हादिनिर्माणनिपुणोऽसि वा? । विचित्रयन्त्र-दुर्गादिरचनाचतुरोऽसि वा ॥ २३९ ॥ सांयात्रिककुमारः किं ?, सार्थवाहसुतोऽथवा? । किं वा सौवर्णिकोऽसि त्वमसि वैकेटिकोऽथवा ॥२४॥ शून्यहस्तः। २ आसनाधिकारिभिः। * विद्यविदु ढं०॥ ३ ऋग्-यजुः-सामवेदेषु निपुणः। ४ फलका-ऽसिविद्याप्रवीणः । ५ कुन्तविद्यायाम् । ६ सारथिः । ७ ताम्रम्। ८ पोतवणिपुत्रः । ९ मणिकारः। Jain Education Inter For Private & Personal use only www.jainelibrary.org es
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy