SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि, ४६ Jain Educa ताडितः कुलिशेनेव, तेनोदन्तेन भूपतिः । पपात मूच्छितः पृथ्व्यां पृथिवीमपि कम्पयन् ॥ १७१ ॥ मातरश्च कुमाराणां निपेतुर्मूर्च्छया क्षितौ । पितुर्मातुश्च तुल्यं हि दुःखं सुतवियोगजम् ॥ १७२ ॥ राजवेश्मनि लोकानामाक्रन्दोऽथ महानभूत् । समुद्रतटगर्तान्तर्गतानां यादसामिव ॥ १७३ ॥ यादयोऽपि ते स्वामिपुत्रव्योपत्तिसाक्षिणम् । आत्मानमतिनिन्दन्तो, रुरुदुः करुणवरम् ।। १७४ ॥ तादृशीं खामिनोऽवस्थां तां वीक्षितुमिवाऽक्षमाः । अञ्जलिच्छन्नवदनाः, पूच्चकुर्वेत्रपाणयः ॥ १७५ ॥ प्राणप्रियाण्ययस्त्राणि त्यजन्तश्चाऽऽत्मरक्षकाः । प्रलपन्तोऽलुठन् भूमौ वातभना इव द्रुमाः ॥ १७६ ॥ स्वकञ्चुकान् कञ्चुकिनः, स्फाटयन्तोऽरटन् भृशम् । दवानलान्तः पतिता इव तित्तिरिपक्षिणः ॥ १७७ ॥ हृदयं कुयन्तः खं चिरात् प्राप्तमिव द्विपम् । चेव्यश्वेटाश्च चक्रन्दुर्हताः स्म इति भाषिणः ॥ १७८ ॥ तालवृन्तानिलेनाऽम्बुसेकेन च महीपतिः । राज्ञ्यश्च संज्ञामासेदुर्दुःखशल्य प्रतोदनीम् ॥ १७९ ॥ मलिनीभूतवासस्का नेत्रासजलकज्जलैः । छाद्यमानकपोला-ऽक्ष्यो, लुलितालकवल्लिभिः ॥ १८० ॥ उरःस्थलकराघातप्रत्रुटद्धारयष्टयः । निर्भरं भूमिलुठनस्फुटत्कङ्कणमौक्तिकाः ॥ १८१ ॥ धूमं शोकानलस्येवोज्झन्त्यो निःश्वासमुच्चकैः । शुष्यत्कण्ठा धरदला, राजपत्योरुदन्नथ ॥ १८२ ॥ ॥ त्रिभिर्विशेषकम् ॥ धैर्यं लज्जां विवेकं च, विहायैकपदेऽपि हि । राज्ञीवच्छोकविधुरो, विललापेति भूपतिः ॥ १८३ ॥ हे कुमाराः ! क्व यूयं स्थ १, निवर्तध्वं विहारतः । राज्यायाऽवसरो वोऽद्य, व्रताय सगरस्य तु ॥ १८४ ॥ १ वृत्तान्तेन । २ मरणम् । नेत्राश्रुजल° सङ्घ २ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy