________________
द्वितीय पर्व
त्रिषष्टिशलाका
पुरुषचरिते
सर्गः
॥२६५॥
अजितसगरयोश्चरितम्।
RRC-RECORDCRELESEDGEOCESSOCIEDO
अत्यन्तशून्यमनसः, पिशाच-किन्नरा इव । उदश्रुलोचना दीना, मुषिताः कृपणा इव ॥ १५८ ॥ प्रस्खलच्चरणन्यासा, दष्टा इव भुजङ्गमैः । आस्थानं युगपद् राज्ञोऽविशन् सङ्केतिता इव ॥१५९ ॥ राजानं ते नमस्कृत्य, यथास्थानमुपाविशन् । विविक्षव इव क्षोणी, ते च तस्थुरधोमुखाः॥१६०॥ तां विप्रवाचमाकर्ण्य, दृष्ट्वा तांश्च तथाविधान् । कुमारवर्जमायाताननिपादिद्विपानिव ॥ १६१॥ लिखितो नृल्लिखितो नु, सुप्तो नूत्तम्भितो नु वा । शुन्यो निष्पन्दनयनो, द्रागभूदवनीपतिः॥१६२॥
॥ युग्मम् ॥ आप्तमूर्छमधैर्येण, धैर्येण च तथास्थितम् । पुनर्बोधयितुं विप्रः, प्रोवाच पृथिवीपतिम् ॥ १६३ ॥
त्वमसि मापते ! विश्वमोहनिद्राविवस्वतः। ऋषभस्वामिनो वंश्यो, भ्राता चास्यजितप्रभोः॥१६४॥ इत्थं पृथग्जन इव, भवन् मोहवशंवदः । तयोः कलङ्कमाधत्सेऽधुना किं धरणीधव! ? ॥ १६५॥
राजाऽपि दध्यौ विप्रोऽयं, स्वपुत्रान्तापदेशतः । मत्पुत्रक्षयनाट्यस्य, जगौ प्रस्तावनामिमाम् ॥१६६॥ व्यक्तं च शंसत्यधुना, कुमाराणामसौ क्षयम् । कुमारवर्ज चाऽऽयाताः, प्रधानपुरुषा अमी ॥ १६७॥ कुतः सम्भाव्यते तेषां, क्षयश्च मनसापि हि । भुवि सञ्चरतां स्वैरं, बने केसरिणामिव ? ॥ १६८॥ महारत्नपरीवारा, दुर्वाराः स्वौजसाऽपि हि । केन शक्या निहन्तुं ते, हन्तास्खलितशक्तयः? ॥१६९॥ चिन्तयित्वेति किमिदमिति पृष्टाः क्षमाभुजा । ज्वलनप्रभवृत्तान्तं, शशंसुः सचिवादयः ॥ १७०॥
१ सभाम् । २ प्रवेष्टुमिच्छवः। ३ हस्तिपकरहितगजानिय । * यथा सङ्घ २॥ ४ स्वस्थम् । ५ साधारणजनः । ६ ऋषभाजितस्वामिनोः। ७ स्वपुत्रमरणमिषात् ।
अपरिचितेन
द्विजेन खपुत्रमरणमिषेण सगरस्य प्रतिबोधनम् ॥२६५॥
JainEducation
For Private & Personal use only
www.jainelibrary.org