________________
केपि केऽपि कुतोऽप्येत्य, मिलन्त्येकत्र वेश्मनि । यतः शरीरिणः सर्वे, ग्रामकुट्यामिवाऽध्वगाः॥१४३॥ पृथक पृथक पथेनैव, स्वकर्मपरिणामतः । तेषु गच्छत्सु को नाम, सुधीः शोचेन्मनागपि ? ॥ १४४ ॥ माम शोकं कथास्तेन, मोहचिह्नं द्विजोत्तम! । धेहि धैर्य महासत्त्व !, विवेके खं निधेहि च ॥१४५॥ ___ अथावोचद् द्विजन्माऽपि,राजन् ! जानामि जन्मिनाम् । भवस्वरूपं किन्त्वद्य,व्यमार्ष पुत्रशोकतः॥१४६॥ तावत सर्वोऽपि जानाति, तावत् सर्वोऽपि धैर्यभाक् । यावदिष्टवियोगं नाऽनुभवत्यात्मना भवी ॥१४७॥ सदाऽर्हदादेशसुधापाननिधीतचेतसः। विरलास्त्वादृशाः स्वामिन् !, धैर्यवन्तो विवेकिनः ॥ १४८ ॥ विवेकिन ! भवता मुह्यन् , बोधितः साधु साध्वहम् । उपस्कार्यों विवेकोऽयमात्मनोऽपि कृते त्वया॥१४९॥ नश्यन्नयं रक्षणीयो, व्यसने समुपस्थिते । यतो विधुरैवेलाय, ध्रियते ध्रुवमायुधम् ॥ १५० ॥ अयं च कालो रङ्केच, समश्चक्रधरेऽपि च । प्राणान् पुत्रादि वाऽऽच्छिन्दन , बिभेति न कुतोऽपि हि ॥१५१॥ हन्त ! पुत्रादि यस्याल्पमल्पं तस्य विपद्यते । भूयिष्ठं यस्य तत् तस्य, भूयिष्ठं हि विपद्यते ॥१५२ ॥ द्वयोरपि तयोः पीडा, तुल्यैव हि भवत्यहो। अल्पा-ऽनल्पग्रहाराभ्यां, कुन्थु-कुञ्जरयोरिव ॥ १५३॥ नाशेनैकस्य पुत्रस्य, न शोचिष्याम्यतः परम् । मद्वत् त्वमपि मा शोचीः, सर्वपुत्रक्षयेऽपि हि ॥ १५४ ॥ पष्टिसहस्रसङ्ख्यास्ते, दोर्विक्रमविराजिनः । राजन् ! विपन्नास्तनया, युगपत् कालयोगतः ॥ १५५ ॥ ___ अत्रान्तरे च सामन्ता-ऽमात्य-सेनाधिपादयः । अपरेऽपि कुमाराणां, जना आसन्नवर्तिनः ॥१५६ ॥ उत्तरीयच्छन्नमुखाः, शालीना इव लज्जया । विवर्णदेहाः खेदेन, दवदग्धा इव द्रुमाः ॥१५७॥
धर्मशालायाम् । २ विवेकः। ३ दुःखवेलायै ।
Jain Education Internet
For Private & Personal use only
www.jainelibrary.org