________________
त्रिषष्टिशलाका
पुरुषचरिते
॥२६२॥
Jain Education In
इत्युक्तः प्रतिहारेण, स द्विजः साश्रुलोचनः । नीहारकणिकाकीर्णसरोरुह इव हृदः ॥ ७१ ॥ प्रम्लानवदनेन्दुश्च, निशीथ इव हैमनः । अच्छभल्ल इवातुच्छप्रविकीर्णशिरोरुहः ॥ ७२ ॥ जरत्प्लवङ्गम इव, परिक्षामकपोलकः । मन्दमन्दपदन्यासं, प्राविशच्चक्रिणः सैदः ॥ ७३ ॥ त्रिभिर्विशेषकम् ॥ स्वयं कृपालुना सोऽथ, चक्रिणैवमपृच्छयत । कच्चित् ते काञ्चनं किञ्चिज्जहे कुत्राऽपि केनचित् १ ॥७४॥ किंवा रत्नानि केनाऽपि हृतानि वसनानि वा १ । किं वाऽपालापि केनाऽपि, न्यासो विश्वस्तघातिना । ॥ ७५ ॥ ग्रामारक्षादिना किं वा, केनाऽप्यसि कदर्थितः १ । भाण्डसर्वस्वहरणात्, पीडितः शौल्किकेन वा १ ।। ७६ ।। दायादेनाऽथ केनाऽपि, प्रापितोऽसि पराभवम् ? । उपदुद्राव कोऽपि त्वां जायाविद्रवणेन वा ॥ ७७ ॥ बलवानथवा वैरी, त्वामास्कन्दति कश्चन ? । आधिर्वा बाधते कोऽपि त्वां ? व्याधिरथवोत्कटः १ ॥७८॥ द्विजातिजातिसुलभं, दारिद्र्यं त्वां दुनोति वा ? । अन्यद्वा दुःखद् यत् ते, तदाख्याहि महाद्विज ! ॥ ७९ ॥
सद्यो नट इवालीकं, मुञ्चन्नश्रान्तमथु सः । ब्राह्मणो व्याजहारैवं, राजानं रचिताञ्जलिः ॥ ८० ॥ द्यौरिवामरराजेन, न्याय - विक्रमराजिना । त्वया राजन्वती राजन् ', षट्खण्ड भरतावनिः ॥ ८१ ॥ assच्छिन् कस्यचित् कोऽपि, स्वर्ण- रत्नादि किञ्चन । आढ्याः स्वगृहवद् ग्रामान्तरालेऽपि हि शेरते ॥ ८२ ॥ न्यासं नापह्नुते कोsपि, निजं कुलमिवोत्तमम् । स्वपुत्रमिव रक्षन्ति, ग्रामारक्षादयः प्रजाम् ॥ ८३ ॥ अर्थे लभ्येऽतिरिक्तेऽपि, शुल्कं भाण्डानुमानतः । गृह्णन्ति शौल्किका दण्डमिव मन्तुप्रमाणतः ॥ ८४ ॥
१ हेमन्ततौं रात्रिरिव । २ यथा विशीर्णकेशः भल्लूको भवति तादृशः । ३ सभाम् । ४ अपहृतः । ५ विश्वासघातिना । ६ शुल्काध्यक्षेण । ७ जायाया अपहारेण । ८ नापहरति । ९ यथापराधम् ।
For Private & Personal Use Only
द्वितीयं पर्व
षष्ठः
सर्गः
अजित
सगरयो -
चरितम् ।
अपरिचितेन
द्विजेन स्वपुत्रमरणमिषेण सग
रस्य प्रतिबोधनम् ॥२६२॥
www.jainelibrary.org.