SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि- अद्य चन्दनगोधानामिवाऽसाकमुपयेहो! । विद्युद्दण्डमकाण्डेऽपि, दैव! पातय निर्दयम् ॥१३॥ शलाका- प्राणाः! शिवा वः पन्थानः, सन्तु यात यथेप्सितम् । विमुञ्चताऽमच्छरीरमवक्रयकुटीमिव ॥ १४॥ | पुरुषचरिते समायाहि महातन्द्रे , सर्वदुःखापनोदिनि! । मन्दाकिनि! त्वमुत्प्लुत्य, जलमृत्युं प्रयच्छ वा ॥ १५॥ अस्यां गिरितलाटव्यां, प्रादुर्भव दवानल! । अनुयामः पतिगति, तव साहाय्यकाद् यथा ॥१६॥ ॥२६॥ हा केशपाश! मुञ्चाऽद्य, सुमनोदामसौहृदम् । युवाभ्यां दीयतां नेत्रे', कजलाय जलाञ्जलिः ॥ १७॥ पत्रलेखनकण्डूति, मा कृपाथां कपोलको! । अलक्तकव्यतिकरश्रद्धामधर! मा धेर ॥ १८॥ गीताकर्णनवत् कौँ !, त्यजतं रनकर्णिकाम् । हे कण्ठ ! कण्ठिकोत्कण्ठां, मा कास्त्विमतः परम् ॥१९॥ वक्षोजावद्य वां हारो, नीहारोऽम्भोरुहामिव । सद्यो हृदय! भूयास्त्वं, पक्कैारुकवद् द्विधा ॥२०॥ बाह! कङ्कण-केयरैर्भारखि कृतं च वाम् । नितम्ब ! रसनां मुश्च, प्रातश्चन्द्र इव प्रभाम् ॥ २१ ॥ अनाप्तैरिव पर्याप्तं, हे पादौ! पादभूषणैः । अलमङ्गाऽङ्गरागैस्तैः, कपिकच्छूमयैरिव ॥ २२॥ एवमन्तःपुरस्त्रीणां, रुदितैः करुणवरैः । वनान्यपि प्रतिरवै, रुरुदुः सह बन्धुवत् ॥ २३ ॥ ___ सेनाधिपति-सामन्त-मण्डलेशादयोऽपि हि । शोक-ही-क्रोध-शङ्कादिविचित्रं प्रालपन्निति ॥२४॥ हा स्वामिपुत्राः! क गताः?, न हि संविद्महे वयम् । ब्रूताऽनुयामोऽद्य यथा, स्वाभिशासनतत्पराः॥२५॥ किं तिरोधानविद्येह, भवतां काऽप्युपस्थिता? । सा तु खेदाय भृत्यानां, प्रयोक्तुं न हि युज्यते ॥ २६ ॥ . भाटकगृहीतां कुटीमिव । २ पुष्पमालामैत्रीम् । ३ सम्बन्धः। * धरः संता० सङ्घ ३॥ ४ हिमम् । ५ पक्कसचिर्भटकवत् । ६ हे शरीर ।। द्वितीयं पर्व षष्ठ: सर्गः अजितसगरयोचरितम् । MORRORISGREC USUARISSISSES सगरपुत्रमरणे तत्सामन्तादीनां शोच नम् १२६०॥ ROCK Jain Education a l For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy