SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ईक्षाञ्चक्रे च तान् मङ्गु, दृष्ट्या दृष्टिविषाधिपः । भसराशीवभूवुस्ते, वह्निना तृणपूलवत् ॥ १७६ ॥ जज्ञे हाहारवस्तत्र, रोदाकुक्षिम्भरिमहान । लोके स्वादनुकम्पाय, सागसामपि निग्रहः ॥ १७७॥ . पष्टिंसहस्रान् सगरात्मजानां, स तान कथाशेषतया विधाय।। रसातलं नागपतिः सनागो, ययौ विवस्वानिव वासरान्ते ॥ १७८॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि सगरपुत्रनिधनो नाम पञ्चमः सर्गः ॥ द्वितीय पर्व पश्चमः सर्ग: अजित सगरयो श्वरितम्। ॥२५९॥ ॥२५९॥ - Jain Education Intern For Private & Personal use only Aniwww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy