________________
त्रिषष्टिशलाकापुरुषचरिते
ईक्षाञ्चक्रे च तान् मङ्गु, दृष्ट्या दृष्टिविषाधिपः । भसराशीवभूवुस्ते, वह्निना तृणपूलवत् ॥ १७६ ॥ जज्ञे हाहारवस्तत्र, रोदाकुक्षिम्भरिमहान । लोके स्वादनुकम्पाय, सागसामपि निग्रहः ॥ १७७॥ .
पष्टिंसहस्रान् सगरात्मजानां, स तान कथाशेषतया विधाय।। रसातलं नागपतिः सनागो, ययौ विवस्वानिव वासरान्ते ॥ १७८॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
द्वितीये पर्वणि सगरपुत्रनिधनो नाम पञ्चमः सर्गः ॥
द्वितीय पर्व पश्चमः
सर्ग: अजित सगरयो श्वरितम्।
॥२५९॥
॥२५९॥
-
Jain Education Intern
For Private & Personal use only
Aniwww.jainelibrary.org