________________
REONE
सगरपुत्र
रष्टापदगिरेः
परिखाविधानम्
MOCHILAS ROSSAURORA SX
प्रवृत्ते दुःषमाकाले, भविष्यन्ति नरा यतः । अर्थलुब्धा हीनसचाः, कृत्याकृत्याविचारकाः ॥ १३३ ॥ प्रत्यग्रधर्मस्थानस्य, करणादधिकं ततः। चिरन्तनानां हि धर्मस्थानानां परिरक्षणम् ॥ १३४ ॥ आमित्युक्ते कनीयोभिर्दण्डरत्नमुपाददे । ततो जहुः सहस्रांशुरिव तेजोभिरुल्बणैः ॥ १३५ ॥ अष्टापदं पुरमिव, परितः परिखाकृते । स मां खनितुमारेभे, दण्डरत्नेन सानुजः॥१३६ ॥ सहस्रयोजनां चोले, परिखां सगरात्मजाः। चख्नुस्तेऽथ तया नागसद्मानि च बभञ्जिरे ॥ १३७॥ नागलोकोऽखिल उपद्रूयमाणेषु सबसु । चुक्षोभ यादसां चक्रं, मध्यमान इवाम्बुधौ ॥ १३८ । परचक्र इवाऽऽयाते, प्रदीपन इवोद्यते । महावात इवोद्भूते, नागास्त्रेसुरितस्ततः ॥ १३९ ॥ आकुलं नागलोकं चाऽऽलोकयामास तं तथा । क्रुधा ज्वलज्ज्वलनवनागराड् ज्वलनप्रभः ॥१४॥ दारितां चाऽवनी प्रेक्ष्य, किमेतदिति सम्भ्रमात् । ततो निर्गत्य सगरकुमारानाजगाम सः॥१४१॥ उद्दामभ्रकुटीभीम, उत्तरङ्ग इवाऽर्णवः । प्रकोपस्फुरदधर, उदर्चिरिव पावकः ॥ १४२ ॥ तप्तायस्तोमरश्रेणीरिव ताम्रा दृशः क्षिपन् । स्फारयन नासिकारन्ध्रे, वज्राग्निधमनीनिभे ॥१४३॥ कृतान्त इव सङ्घद्धो, दुरीक्षः प्रलयार्कवत् । ज्वलनप्रभनागेन्द्र, इत्यूचे सगरात्मजान् ॥ १४४ ॥ आः! किमेतदुपक्रान्तमहो! विक्रान्तमानिभिः। दुर्मदैर्दण्डरत्नाप्स्या, दुर्गाप्या शबरैरिव १ ॥ १४५॥ शाश्वतानामप्यधुना, भवनाधिपवेश्मनाम् । अकार्युपद्रवः कोऽयमप्रेक्षापूर्वकारिभिः। ॥ १४६ ॥ अजितखामिनो भ्रातुष्पुत्रैरपि किमीदृशम् । भवद्भिर्विदधे कर्म, पिशाचैरिव दारुणम् ? ॥१४७ ॥ १ परित इत्यर्थः । २ जलजन्तूनाम् । ३ अग्निवत् । ४ अविचारितकारिभिः ।
Jain Education Ind
r al
For Private & Personal use only
www.jainelibrary.org