SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते द्वितीय पर्व पञ्चमः सर्गः अजितसगरयोश्चरितम् । ॥२५७॥ आरात्रिकमथो चक्रुर्दिव्यकर्पूरवर्तिभिः । तेऽर्चित्वोत्तारयामासुर्दिवाकरसहोदरम् ॥ ११८ ॥ शक्रस्तवेन वन्दित्वा, रचिताञ्जलयोऽथ ते । जिनेन्द्रानृषभखामिप्रभृतीनिति तुष्टुवुः ॥११९॥ अपारघोरसंसारपारावारतरीसमाः!| निर्वाणकारणीभूता, भगवन्तः! पुनीत नः ॥ १२० ॥ स्याद्वादवादप्रासादप्रतिष्ठासूत्रधारताम् । नय-प्रमाणैर्बिभ्रद्भयो, युष्मभ्यमनिशं नमः ॥ १२१ ॥ आयोजनं गामिनीभिर्वाणीसारणिभिर्भशम् । अशेषजगदुद्यानाप्यायकेभ्यो नमोऽस्तु वः ॥ १२२॥ युष्मदर्शनतोऽस्माभिरपि सामान्यजीवितैः । अवाप्तमापञ्चमारजीवितव्यफलं परम् ॥ १२३ ॥ कल्याणकैर्गर्भ-जन्म-प्रव्रज्या-ज्ञान-मुक्तिभिः । नारकाणामपि सुखप्रदेभ्यो वो नमो नमः ॥ १२४॥ मेघानामिव वायूनामिव चन्द्रमसामिव । अर्काणामिव भवतां, सांधारण्यं श्रियेऽस्तु नः ॥ १२५ ॥ अष्टापदगिरावत्र, धन्यास्ते पक्षिणोऽपि हि । निरन्तरायाः पश्यन्ति, भवतो ये दिने दिने ॥ १२६ ॥ जीवितं चरितार्थ नः, कृतार्थो विभवश्च नः। युष्मदालोकना-ऽर्चाभिश्चिररात्राय सम्प्रति ॥ १२७॥ इति स्तुत्वा नमस्कृत्य, भूयोऽपि श्रीमदर्हतः। प्रासादानिर्ययुस्तस्मान्मुदिताः सगरात्मजाः ॥ १२८॥ ववन्दिरे ते भरतभ्रातृस्तूपांश्च पावनान् । किश्चिद् ध्यात्वा ततो जहुरुवाचाऽवरजानिति ॥ १२९॥ अष्टापदसमं स्थानं, मन्ये क्वापि न विद्यते । कारयामो वयमत्र, चैत्यमेतदिवाऽपरम् ॥ १३०॥ मुक्तोऽपि भरतक्षेत्रं, भुते भरतचत्र्यहो! । गिरी भरतसारेऽत्र, चैत्यव्याजादवस्थितः॥१३१॥ एतदेव कृतं चैत्यमसाभिश्चेद् विधीयते । भाविभिलप्यमानस्य, चैत्यस्याऽमुष्य रक्षणम् ॥ १३२ ॥ १ प्रीणयद्भयः। २ साम्यभावः । ३ निर्विघ्नाः। ४ चिरम् । ५ लघुभ्रातून् । ॥२५॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy