________________
त्रिषष्टि
शलाकापुरुषचरिते ॥२५५॥
कृत्यशेषं न ते किञ्चिदस्ति दोर्विक्रमोचितम् । त्वत्पुत्रत्वं ज्ञापयामो, यत् कृत्वा देव ! सम्प्रति ॥५८॥ द्वितीयं पर्व तातेन साधितेऽमुष्मिन् , भृतले सकलेऽपि तत् । खेच्छाविहरणेनैव, तात! पुत्रत्वमस्तु नः॥ ५९॥ पञ्चमः ततस्तातप्रसादेन, भवनाङ्गणवद् भुवि । वयं विहर्तुमिच्छामः, स्वच्छन्दं वनहस्तिवत् ॥६०॥
सर्गः प्रणयप्रार्थनां तां च, स तेषां प्रत्यपद्यत । महत्सु याजाऽन्यस्यापि, न मुधा किं पुनस्तुकाम् ॥६१॥ अजितअथ ते पितरं नत्वा, निजावासानुपेत्य च । दुन्दुभीस्ताडयामासुर्यात्रामङ्गलसूचकान् ॥ ६२॥
सगरयोधीराणामपि सङ्क्षोभदायीन्यशुभदानि च । उत्पाताशकुनान्येषां, तदानीमिति जज्ञिरे ॥ ६३ ॥ हश्चरितम् । मार्तण्डमण्डलं केतुशताकुलमजायत । रसातलद्वारमिव, महोरगकुलाकुलम् ॥ ६४॥
सगरपुत्राणां सञ्जातमध्यच्छिद्रं च, रजनीकरमण्डलम् । अदृश्यत नवोत्कीर्णदन्तताडङ्कसन्निभम् ॥६५॥
| देशदर्शनाय वातान्दोलितवल्लीव, चकम्पे च वसुन्धरा । शिलाशकलवृष्ट्यामा, जाताः करकवृष्टयः ॥६६॥
प्रस्थानम् अजायत रजोवृष्टिः, शुष्काभ्रक्षोदसोदरा । सम्मुखो वायुरुद्दण्डो, रुष्टो रिपुरिवाऽभवत् ॥ ६७॥
अपशकुनाअशिवाश्च शिवाः कामं, दक्षिणस्था ववाशिरे । तत्स्पर्द्धयेव तत्रस्थाश्रुक्रुशुः कौशिका अपि ॥ ६८ ॥ चिल्लाश्च मण्डलीभूय, प्रेमुर्नभसि नीचकैः । उच्चकैरापत्कालतचक्रक्रीडापरिस्पृशः ॥ ६९॥ अजायन्त च तत्कालं, गन्धेभा अपि निर्मदाः । स्रोतस्विन्य इव ग्रीष्मकाले निर्जलताजुषः ॥ ७० ॥
॥२५५॥ हयानां हेषमाणानां, धूमलेखा मुखान्तरात् । निर्ययुीषणतरा, बिलेभ्य इव पन्नगाः ॥ ७१ ॥ तान्यवाजीगणन् सर्वाण्युत्पाताशकुनानि ते । तज्ज्ञानामपि हि नृणां, प्रमाणं भवितव्यता ॥ ७२ ॥
१ यत् कार्य कृत्वा वयं त्वत्पुत्रा इति ज्ञापयामः । २ अपत्यानाम् । ३ अशुभसूचकाः। ४ अवगणयाञ्चक्रुः ।
bottoRRA
निच
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org.