________________
एवं सुखं वैषयिक, तस्याऽनुभवतोऽनिशम् । जहुप्रभृतयः षष्टिसहस्रा जज्ञिरे सुताः॥४४॥ धात्रीभिः पाल्यमानास्ते, क्रमाद् ववृधिरे सुताः । उद्यानपालीभिरिवोद्यानजाता महीरुहाः॥४५॥ ते कलाग्रहणं चक्रुः, शनै रंजनिजानिवत् । वपुःश्रीवल्युपवनं, यौवनं च प्रपेदिरे ॥ ४६॥ ते निजं दर्शयामासुरस्त्रविद्यासु कौशलम् । ददृशुः परकीयं च, न्यूनाधिकदिदृक्षया ॥४७॥ वाह्याल्यां भ्रमिमानीय, समुद्रावर्तलीलया । दुर्दमानप्यदमयन् , शूकलांस्ते कलाविदः ॥४८॥ दुपत्रस्याऽप्यसहनान् , स्कन्धदेशविवर्तिनः । व्यालानपि वशीचक्रः, कुञ्जरांस्तेऽतिनिर्जराः॥४९॥ उद्यानादिषु ते खैरं, रेमिरे सर्वयोवृताः । अवन्ध्यशक्तयो विन्ध्याटव्यां मदकला इव ॥५०॥ ___ अथ चक्रिणमन्येयुः, सगरं सदसि स्थितम् । इति विज्ञपयामासुस्ते कुमारा महौजसः ॥५१॥ अमरो मागधपतिः, प्राचीमुखविभूषणः । दक्षिणाशेकतिलको, वरदामपतिस्तथा ॥५२॥ पश्चिमाशाकिरीटश्रीः, प्रभासाधिपतिः स च । भुजे इव भुवो गङ्गा-सिन्धू अपि सरिद्वरे॥५३॥ वैताठ्याद्रिकुमारश्च, भरताम्भोजकर्णिका । कृतमालस्तमिस्राद्वाक्षेत्रपाल इवोच्चकैः ॥५४॥ भरतावधिभूस्तम्भो, हिमाचलकुमारकः । खण्डप्रपाताधिष्ठानो, नाट्यमालः स चोत्कटः ॥५५॥ नैसर्पप्रमुखास्ते च, नवापि निधिदेवताः। दिवौकसोऽप्येवममी, नृवत् तातेन साधिताः॥५६॥
॥पञ्चभिः कुलकम् ॥ षट्खण्डमरिषड्वर्गवदिदं वसुधातलम् । खयमेव पराजिग्ये, तातेनाऽमिततेजसा ॥ ५७॥ १चन्द्रवत् । २ दुष्टान् । ३ देवेभ्योऽप्यधिकाः। ४ मित्रैर्वृताः। ५ मत्तगजाः।
Jan Education in
For Private & Personal use only
www.jainelibrary.org