SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ त्रिपष्टिशलाकापुरुषचरित ORMELA द्वितीय पर्व पञ्चमः COLORSCORESE ॥२५४॥ सर्गः अजितसगरयोश्चरितम् । तस्मिन् भवे ममाऽभूस्त्वं, तनयो रतिवल्लभः। अत्यन्तवल्लभो वत्स!, साधु दृष्टोऽसि सम्प्रति॥२९॥18 तदेवं सम्प्रत्यपि मे, पुत्रोऽसि परिगृह्यताम् । सैन्यं मदीयं त्वदीयमथाऽन्यदपि यन्मम ॥३०॥ लवणोदे पयोराशौ, दुर्जयो द्युसदामपि । योजनानां सप्तशतीं, दिक्षु सर्वासु विस्तृतः॥३१॥ राक्षसद्वीप इत्यस्ति, सर्वद्वीपशिरोमणिः । तदन्तरे त्रिकूटाद्रि मिनाभौ सुमेरुवत् ॥ ३२॥ महर्द्धिर्वलयाकारो, योजनानि नवोन्नतः । पञ्चाशतं योजनानि, विस्तीर्णोऽस्त्यतिदुर्गमः ॥ ३३ ॥ तस्योपरिष्टात् सौवर्णप्राकार-गृह-तोरणा । मया लङ्केति नाम्ना पूरधुनैवाऽस्ति कारिता ॥ ३४ ॥ षड् योजनानि भूमध्यमतिक्रम्य चिरन्तनी । शुद्धस्फटिकवप्राङ्का, नानारत्नमयालया ॥ ३५॥ सपादयोजनशतप्रमाणा प्रवरा पुरी । मम पाताललङ्केति, विद्यते चाऽतिदुर्गमा ॥ ३६ ॥ पुरीद्वयमिदं वत्साऽऽदत्व तन्नृपतिर्भव । भवत्वयैव ते तीर्थनाथदर्शनजं फलम् ॥ ३७॥ इत्युक्त्वा राक्षसपतिर्माणिक्यैर्नवभिः कृतम् । ददौ तसै महाहारं, सद्यो विद्यां च राक्षसीम् ॥ ३८॥ भगवन्तं नमस्कृत्य, तदैव घनवाहनः । आगत्य राक्षसद्वीपे, राजाभूल्लङ्कयोस्तयोः ॥ ३९॥ राक्षसद्वीपराज्येन, राक्षस्या विद्ययाऽपि च । तदादि तस्य वंशोपि, ययौ राक्षसवंशताम् ॥ ४०॥ एवं स्थिते च सर्वज्ञो, विहरन्नन्यतो ययौ । खं खं स्थानं ययुस्तेऽपि, सुरेन्द्र-सगरादयः॥४१॥ इतः पुनश्चतुःषष्टिसहस्रस्त्रीभिरन्वितः । रतिसागरनिमग्नो, नाकीवारंस्त चक्रभृत् ॥ ४२ ॥ तस्याऽन्तःपुरसम्भोगजन्मा म्लानिरपास्वत । स्त्रीरत्नभोगादध्वन्यश्रमोऽपाच्यनिलादिव ॥४३॥ कामक्रीडासक्तः। २ देवः। ३ ननाश । ४ दक्षिणपवनात् । राक्षसवंशः ASERECCC ॥२५४॥ Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy