________________
द्वितीय पर्व चतुर्थः
त्रिषष्टि
शलाकापुरुषचरिते ॥२५२॥
सर्गः
अजितसगरयोश्चरितम् ।
महारत्नानि सेनानी-पुरोधो-गृहि-वर्धकीन् । त्रीणि त्रिषष्टियुक्तानि, सूपकारशतानि च ॥३४४॥ श्रेणिप्रश्रेणिका अष्टादश चाऽन्यानपि क्रमात् । दुर्गपाल-श्रेष्ठि-सार्थवाहादीन् व्यसृजत् स्वयम् ॥३४५॥
॥त्रिभिर्विशेषकम् ॥ सान्तःपुरपरीवारः, स्त्रीरत्नेन समन्वितः । सतां मन इवोदारं, राजा वेश्मा विशन्निजम् ॥ ३४६ ॥ तत्र स्नानगृहे स्नात्वा, देवतावसरौकसि । कृतदेवार्चनो राजा, बुभुजे भोजनौकसि ॥३४७॥ सङ्गीतकैर्नाटकैश्च, विनोदैरपरैरपि । ततश्चाऽरंस्त सगरः, साम्राज्यश्रीलताफलैः ॥३४८॥ __एत्याऽपरेछुः सगरं, देवाद्या एवमभ्यधुः । विदधे भारतं क्षेत्रं, वशंवदमिदं त्वया ॥ ३४९ ॥ युष्माकं चक्रवर्तित्वाभिषेकमधुना वयम् । करिष्यामोऽर्हतो जन्माभिषेकमिव वासवाः ॥ ३५०॥ अनुजज्ञे च तांश्चक्री, लीलोनमितया ध्रुवा । महात्मानः प्रणयिनां, प्रणयं खण्डयन्ति न ॥३५१॥ अथाऽऽभियोगिका देवाः, पुर्या उत्तरपूर्वतः । विचारभिषेकाय, मण्डपं रत्नमण्डितम् ॥ ३५२ ॥ समुद्र-तीर्थ-हदिनी-हृदेभ्यः पावनीरपः । गिरिभ्यश्चौषधीर्दिव्यास्तत्राऽऽनिन्युर्दिवौकसः ॥ ३५३ ॥
अथ सान्तःपुरः सस्त्रीरत्नश्चक्रधरोऽविशत् । तं रत्नमण्डपं रम्यं, रताचलगुहामिव ॥ ३५४॥ समृगेन्द्रासनं तत्र, स्नानपीठं मणीमयम् । नृपः प्रदक्षिणीकृत्याऽऽहिताग्निरिव पावकम् ॥ ३५५॥ सान्तःपुरस्तदारुह्य, पूर्वसोपानवर्त्मना । सिंहासनमलश्चक्रे, प्राङ्मुखः पृथिवीपतिः॥ ३५६ ॥ द्वात्रिंशद्राजसहस्राण्युदक्सोपानवर्त्मना । आरुह्य तत्र न्यपदन् , हंसाः कमलपण्डवत् ॥ ३५७ ॥ खस्वभद्रासनासीना, बद्धाञ्जलिपुटाश्च ते । तस्थुः स्वामिनि दत्ताक्षाः, शके सामानिका इव ॥ ३५८॥
ONGCROCOCCASSCOOK
सगरस्य चक्रिपदाभिषेकः
॥२५२॥
2ी
Jain Education in
For Private & Personal use only
11 www.jainelibrary.org