SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥२५॥ न तथा हृदयानन्दं, करोति सरसीजलम् । यथा दर्शनमेतस्याः, सुधावृष्टिसहोदरम् ॥ ३१५॥ द्वितीयं पर्व तयाऽपि ददृशे राजा, राजीवदलचक्षुषा । ततः संवरितेनेवाऽनुरागेण तदैव हि ॥ ३१६ ॥ चतुर्थः सद्योऽपि कामविधुरा, सा सखीभिः कथञ्चन । संस्थाप्याऽऽनीयताऽऽवासे, म्लाना सायमिवाजिनी ॥३१७॥ सर्गः सगरोऽपि सरस्तीरे, शनैर्गच्छन् स्मरातुरः । एत्य कञ्चुकिना नत्वा, चैवमूचे कृताञ्जलिः॥ ३१८ ॥ अजित स्वामिनिहैव भरतक्षेत्रवैताठ्यपर्वते । वल्लभं सम्पदामस्ति, पुरं गगनवल्लभम् ॥ ३१९॥ सगरयोविद्याधरपतिस्तत्र, ख्यातो नाम्ना सुलोचनः । त्रिलोचनसखः पुर्यामलकायामिवाऽभवत् ॥ ३२०॥15 चरितम् । सहस्रनयनो नाम, तस्याऽस्ति तनयो नयी । सुकेशा दुहिता चेयं, विश्वस्त्रैणशिरोमणिः ॥ ३२१ ॥ नैमित्तिकेन चैकेन, जातमात्रापि वर्णिता । स्त्रीरत्नमेषा महिषी, भवित्री चक्रवर्तिनः ॥ ३२२॥ सगरस्य ___ इतश्च पूर्णमेघेन, रथनूपुरभूभुजा । भूयो भूयो याचितेयमुद्वोढुमनुरागिणा ॥ ३२३ ॥ स्त्रीरवप्राप्तिः तां पितर्यददाने च, हतुकामो हठादपि । पूर्णमेघो मेघ इव, गर्जन् योद्धमुपाययौ ॥ ३२४ ॥ पूर्णमेघश्चिरतरं, योधयित्वा सुलोचनम् । चक्रे दीर्घभुजो दीर्घनिद्रामुद्रितलोचनम् ॥ ३२५॥ स्वधनं तद्धन इवोपादाय भगिनीमिमाम् । सहस्रनयनोत्राऽऽगान्महात्मन् ! सपरिच्छदः ॥३२६॥ सरोवरे तया चेह, क्रीडन्त्या त्वमसीक्षितः। शिक्षिता चाऽऽशु कामेन, विकारं वेदनामयम् ॥ ३२७ ॥ धर्मार्त्तव खेदवती, स्तब्धा पाश्चालिकेव सा । शीतार्तेव सरोमाञ्चा, श्लेष्मलेव स्खलत्स्वरा ॥३२८॥ भीतेव वेपथुमती, विवर्णा रोगभागिव । उदश्रुः शोकमग्नेव, योगिनीव लयस्थिता ॥ ३२९ ॥ ॥२५॥ कमलपत्रनेत्रया। २ कामार्दिता । ३ कुबेरः। ४ स्त्रीणां समूहः स्त्रैणम् । ५ श्लेष्मवतीव । Jain Education Inte l For Private & Personal use only 4 w ww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy