SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ नृपादेशेन सेनानीरष्टमादिपुरःसरम् । तमिस्रावद् गुहां खण्डमपातामुदघाटयत् ॥ २७३ ॥ सगरो गजमारुह्य, तत्कुम्भे दक्षिणे मणिम् । मेरुशृङ्ग इवाऽऽदित्यं, न्यस्य तां प्राविशद् गुहाम् ॥२७॥ मण्डलान्यालिखन् प्राग्वत्, काकिण्या पार्श्वयोर्द्वयोः। उत्तीर्य प्राग्वदुन्मना-निमग्ने निम्नगे अपि॥२७५॥ गुहाया मध्यतस्तस्या, अपारद्वारेण भूपतिः । स्वयमुद्घाटितेनाऽथ, नद्योघ इव निर्ययौ ॥ २७६ ॥ गङ्गायाः पश्चिमे कूले, स्कन्धावारं न्यधान्नृपः । उद्दिश्य निधिरत्नानि, विदधे चाऽष्टमं तपः॥ २७७॥ सदन्ते नैसर्प-पाण्डू, पिङ्गलः सर्वरत्नकः। महापद्मः काल-महाकालौ माणव-शङ्खकौ ॥२७८॥ इत्येते नव निधयः, कृतसन्निधयोऽमरैः । सहस्रसङ्ख्यैः प्रत्येकं, नरेन्द्रमुपतस्थिरे ॥ २७९ ॥ इत्यूचुस्ते वयं गङ्गामुखमागधवासिनः। आगतास्त्वां महाभाग, त्वद्भाग्येन वशीकृताः ॥२८॥ यथाकाममविश्रान्तमुपभुत प्रयच्छ च । अपि क्षीयेत पाथोऽब्धौ, न तु क्षीयामहे वयम् ॥ २८१ ॥ नवभिर्यक्षसहस्रः, किङ्करैरिव तावकैः । आपूर्यमाणाः सततं, चक्राष्टकप्रतिष्ठिताः ॥ २८२ ॥ द्वादशयोजनायामा, नवयोजनविस्तृताः । भूमध्ये सञ्चरिष्यामो, देव ! त्वत्पारिपार्श्विकाः ॥ २८३ ॥ ॥ चतुर्भिः कलापकम् ॥ तद्वाचमनुमन्याऽथ, भूपतिः कृतपारणः । अष्टातिकोत्सवं तेषामकापीदातिथेयवत् ।। २८४ ॥ सेनानीः सगरादेशाद्, द्वितीयमपि निष्कुटम् । प्राचीनं जाहवीदेव्याः, साधयामास खेटेवत् ।।२८५॥ चतुर्भिनिष्कुटेगेंगा-सिन्ध्वोर्मध्यस्थितेन च । खण्डद्वयेन पट्खण्ड, भारतं वर्षमित्यदः ॥ २८६ ॥ * सहस्रनवभिर्यक्षैः, किङ्क सङ्घ ३ ॥ १ क्षुद्रग्रामवत् । Jain Education Inte For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy