SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥२४८॥ चतुर्थः सर्वधान्यानि शाकांच, फलादि च गृहाधिपः । प्रातरुत्वा ददौ सायं, रत्नमाहात्म्यमीदृशम् ॥ २२८॥ द्वितीयं पर्व अखण्डिताभिर्धाराभिर्वपति स निरन्तरम् । तथैव ते मेघमुखा, दुर्वाग्भिरिव दुर्मुखाः ॥ २२९ ॥ क एते मामुपद्रोतुं, प्रवृत्ता हन्त! दुर्धियः । एवं सकोपः सगरश्चिन्तयामास चेतसि ॥ २३०॥ सर्गः सान्निध्यकारिदेवानां, सहस्राः षोडशापि ते । कुपिता वर्मिताः सास्त्रास्तानुपेत्यैवमभ्यधुः॥ २३१॥ | अजितअरे वराकाः! किमिम, सगरं चक्रवर्तिनम् । देवादीनामप्यजय्यं, न जानीथाऽल्पमेधसः १ ॥२३२॥ सगरयोअपसर्पत तत् तूर्ण, चेदात्मकुशलेच्छवः । अन्यथा खण्डयिष्यामो, युष्मान् कूष्माण्डवद् वयम् ॥२३३॥ चरितम् । इत्युक्तास्तैर्मेघमुखा, मेघान् संहृत्य तत्क्षणम् । त्रस्तास्तिरोदधुः क्वापि, शेफरा इव वारिणि ॥ २३४ ॥18 तदापातकिरातानां, गत्वा मेघमुखाः सुराः। आदिशंश्चक्रवर्येष, न जय्योऽसादृशामिति ॥२३५॥ सगरस्य ततः किरातास्ते भीताः, स्त्रीवत् परिहितांशुकाः । रत्नोपायनमादाय, सगरं शरणं ययुः॥२३६ ॥ दिग्विजयः पतित्वा पादयोश्चक्रवर्तिनो वशवर्तिनः । आबद्धाञ्जलयो मूर्ध्नि, ते किराता व्यजिज्ञपन् ॥ २३७ ॥ स्वामिन्नसाभिरज्ञानात्, त्वां प्रतीदमनुष्ठितम् । शरभैः प्रति पर्जन्यं, फालकर्मेव दुर्मदैः ॥२३८॥ अविमृश्यविधायित्वं, तत् तितिक्षस्व नः प्रभो। प्रणिपातावसानो हि, कोपाटोपो महात्मनाम् ॥२३९॥ कुटुम्बिनः पत्तयो वा, सामन्ता वा त्वदाज्ञया । अतः परं भविष्यामस्त्वदधीना हि नः स्थितिः ॥२४०॥ चत्र्यप्युवाच तानेवं, मदीयीभूय तिष्ठत । अपाग्भरतवर्षाधसामन्ता इव दण्डदाः ॥ २४१॥ ॥२४८॥ एवमालप्य सत्कृत्य, किरातान् व्यसृजन्नृपः । सेनान्यं चाऽऽदिशजेतुं, सिन्धोः पश्चिमनिष्कुटम्॥२४२॥ , अस्त्रसहिताः । २ मत्स्याः । ३ अष्टापदैः । ***ZARAOSAR Jain Education in For Private & Personal use only | www.jainelibrary.org,
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy