________________
त्रिषष्टिशलाकापुरुषचरिते
॥२४७॥
आपाता नाम दुष्पाताः, किराता दोर्मदोद्धुराः । सक्रोधं सोपहासं चाऽन्योऽन्यमेवं बभापिरे ॥२०॥
द्वितीय पर्व
॥पञ्चभिः कुलकम् ॥ चतुर्थः भो भोः सर्वेऽपि दोष्मन्तो, ब्रूत देशेऽत्र सम्प्रति । कोऽप्रार्थितप्रार्थकोऽयं, श्रीहीधीकीर्तिवर्जितः॥२०१॥ाट सर्गः निर्लक्षणो वीरमानी, मानेनान्धम्भविष्णुकः । कासरो हा! प्रविशति, वने केसर्यधिष्ठिते? ॥ २०२॥ अजित
॥युग्मम् ॥ । सगरयोइत्युदीर्य महावीर्या, अग्रानीकमुपाद्रवन् । म्लेच्छराजाश्चक्रपाणेर्वज्रपाणेरिवाऽसुराः ॥२०३ ॥
श्चरितम्। नष्टद्विपं हतहयं, भग्नाक्षस्यन्दनं तथा । क्षणात परावृत्तमिव, तदनीकमजायत । २०४॥ खसैन्यं चक्रिसेनानीः, किरातैः प्रेक्ष्य विद्रुतम् । वैवस्वत इव क्रुद्धोऽध्यारोहद् रत्नवाजिनम् ॥ २०५॥ असिरत्नं समाकृष्य, धूमकेतुमिवोद्गतम् । प्रभञ्जन इवौजस्वी, प्रति म्लेच्छमधावत ॥ २०६॥
सगरम कानप्युन्मूलयामास, निष्पिपेप च कानपि । कानप्यपातयन्म्लेच्छान्, स वनेभ इव दुमान् ॥ २०७॥
दिग्विजय: तेन भग्नाः किरातास्ते, निःस्थामानोऽपचक्रमुः। बहूनि योजनान्याशु, पवनोद्भूततूलवत् ॥ २०८ ॥ दूरे गत्वाऽथ सम्भूय, सिन्धुनद्यास्तटावनौ । वालुकास्रस्तरेष्वस्थुरुत्ताना मुक्तवाससः॥ २०९॥ देवान् मेघमुखान् नागकुमारान् कुलदेवताः । उद्दिश्याऽष्टमभक्तानि, जगृहुस्तेऽत्यमर्षणाः ॥२१॥ तदष्टमान्ते देवानामासनानि चकम्पिरे । दृशेवाऽवधिनाऽपश्यन्, किरातांस्ते तथास्थितान् ॥ २११॥
॥२४७|| कृपया पितृवत् तेषामा जातातयोऽथ ते । तानुपेत्यान्तरिक्षस्थाः, प्रोचुर्मेघमुखा इति ॥ २१२ ॥ १ दुःखदः पातो येषां ते । २ महिषः। ३ यमः। ४ वायुरिव । ५ पीडया ।
SARALSAREERRIERRORISRORES
Jain Education in all
For Private & Personal use only
www.jainelibrary.org,