SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते द्वितीय पर्व चतुर्थः सर्गः अजितसगरयोचरितम् । ॥२४६॥ स्यन्दनान्यन्यदपि यत्, प्रकृष्टं वस्तु किश्चन । सेनान्ये तदुपनिन्युासार्पितमिवाऽथ ते ॥ १७२ ॥ ॥ युग्मम् ॥ कुटुम्बिका इव वयं, करदा वशगाश्च वः । स्थास्यामोऽत्रेति सेनान्यं, ते बद्धाञ्जलयोऽवदन् ॥ १७३ ॥ तत्प्राभृतमुपादाय, व्यसृजत् तांश्चमूपतिः । एत्योत्ततार सिन्धुं च, चर्मरत्नेन पूर्ववत् ॥ १७४ ॥ गत्वोपनिन्ये तत्सर्व, सगराय स भूभुजे । कृष्टाश्चेव्य इवाऽऽयान्ति, शक्त्या शक्तिमतां श्रियः॥१७५॥ दूरदूरादेत्य भूपैः, सरिद्भिरिव सागरः। उपास्यमानः सगरस्तत्राऽस्थाच्छिबिरे चिरम् ।। १७६ ॥ तमिस्रादक्षिणद्वारकपाटोद्घाटनाय सः । सेनान्यमन्यदाऽऽदिक्षद्, बिभ्राणं दण्डकुश्चिकाम् ॥१७७॥ स गत्वोपतमिस्त्रं च, कृतमालामरं प्रति । चक्रेऽष्टमतपः प्रायस्तपोग्राह्या हि देवताः ॥ १७८॥ अष्टमान्ते कृतस्नानः, शुचिवस्त्रविलेपनः । उपात्तधूपदहनोज्गाद् गुहां देवतामिव ॥ १७९ ॥ कृत्वा प्रणाममालोकमात्रेऽपि पृतनापतिः । तस्या द्वारे द्वा:स्थ इव, दण्डपाणिरवास्थित ॥ १८॥ विधायाऽष्टाहिकां तस्या, लिखित्वा चाऽष्टमङ्गलीम् । दण्डरत्नेन सेनानीस्तत्कपाटावताडयत् ॥ १८१॥ सैरत्सरिति संरावं, कुर्वाणो तत्क्षणादथ । व्यघटेतां तत्कपाटौ, शुष्कशिम्बापुटाविव ॥ १८२ ॥ कपाटोद्धाटनं तच्च, शशंस सगराय सः । सरत्सरिति निर्घोषकथितं पुनरुक्तवत् ॥ १८३ ॥ हस्तिरत्नं समारुह्य, चतुरङ्गचमूवृतः । दिक्पालानामेकतम, इव तत्राऽऽययौ नृपः ॥ १८४॥ निदधे दक्षिणे कुम्भे, कुम्भिरत्नस्य भूपतिः । मणिरत्नं मल्लिकायां, प्रदीपमिव भासुरम् ॥ १८५ ॥ १ दास्यः । * पाणिरिवास्थि सङ्घ १ ॥२ सर सर इतिरूपं शब्दम् । ३ दीपिकायाम् । सगरस्य दिग्विजयः ॥२४६॥ Jain Education a l For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy