________________
द्वितीयं पर्व
त्रिषष्टिशलाका
चतुर्थ
पुरुषचरिते
सर्गः
॥२४२॥
अजितसगरयो चरितम् ।
महीपतिः परिणमत्यष्टमे च तपस्यथ । निर्गत्य पौषधगृहात् , सस्तौ पुण्येन वारिणा ॥ ५७ ॥ सपाण्डुरध्वज-च्छत्रं, नानाप्रहरणाकुलम् । संहडिण्डीर-यादस्कमधिपं सरितामिव ॥ ५८॥ दिव्यघण्टाचतुष्केण, लम्बमानेन पार्श्वतः। चन्द्रा-ऽऽदित्यचतुष्केण, सुमेरुमिव शोभितम् ॥ ५९॥ उच्चैरुच्चैःश्रवकल्पैरश्वैरुद्धरकन्धरैः । सनाथं पृथिवीनाथोऽध्यारुरोह महारथम् ॥६॥
॥त्रिभिर्विशेषकम् ॥ सेनया हस्त्यश्व-रथ-पदातिचतुरङ्गया । विराजमानो नीत्येव, खया चतुरुपायया ॥ ६१ ॥ राजश्छत्रेण शिरसि, चामराभ्यां च पार्श्वतः । जगत्रयव्यापियशोवल्लीकन्दैरिव त्रिभिः ॥ ६२॥ आततज्यधनुःपाणिः, सगरः सागरं ततः । रथचक्रनाभिदघ्नं,जलं यावदगाहत ।। ६३ ॥ जयश्रीनाटिकानान्दी, पाणिना ज्यामवीवेदत् । निषङ्गाच चकर्षे', राजा रत्नं निधेरिव ॥ ६४॥ निदधे च धनुर्मध्ये, तमिपुं पृथिवीपतिः । धातकीखण्डमध्यस्थेष्वाकाराद्रिविडम्बकम् ॥६५॥ आचकर्ष तमाकर्ण, यान्तं कर्णावतंसताम् । काञ्चनं निजनामाई, भूपतिर्वाणमुल्बणम् ॥६६॥ सूत्कारिपक्षमुखरं, नवं ताय॑मिवाम्बरे । अधिमागधतीर्थेशं, विससर्ज शरं नृपः॥ ६७ ॥ योजनानि द्वादशाब्धेः, समुल्लत्य निमेषतः। मागधतीर्थकुमारसभायां निपपात सः॥ ६८॥
तडिद्दण्डमिवाऽकाण्डे, काण्डं तं प्रेक्ष्य तत्क्षणात् । चुकोप मागधपतिर्भृकुटीभङ्गभीषणः॥६९॥ किश्चिद् विमृश्य तं शरमुत्थाय स्वयमाददे । तत्रेक्षाञ्चक्रे सगरचक्रिनामाक्षराणि च ॥ ७० ॥ १ पूर्णे सति । २ समुद्रफेनजलजन्तुसहितम् । ३ राजनीत्या सामदामदण्डभेदरूपया। ४ विस्तारिता। ५वाइयामास। ६ तूणीरात् ।
सगरस्य दिग्विजयः
धातकीसमाच चक, यावदगाहत।
॥२४२॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org.