SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ******** %**%*USHOGA जिनप्रणीतो धर्मोऽयं, न प्रमाणं तदा किमु । न प्रमाणमिति युस्ते तु पापा विशेषतः ॥ ९३१॥ बालिशोऽपीदृशं किंखित, कुर्याद् यद् भवता कृतम् । ईदृग् नाऽतः परं कार्यमार्यपुत्राविचारितम्॥९३२॥ अभिधायेति सम्यक्त्वस्थिरीकरणहेतवे । इमं भर्तारमेषा स्वमनैषीदसदन्तिके ॥ ९३३ ॥ .. तदेतन्मनसिकृत्याऽनेन पृष्टं द्विजन्मना । सम्यक्त्वस्य प्रभावोऽयमित्यस्माभिश्च कीर्तितम् ॥ ९३४ ॥ आकर्ण्य तच्च भगवद्वचनं बहवोऽपरे । प्राणिनः प्रत्यबुध्यन्त, स्थिरधर्माश्च जज्ञिरे ॥ ९३५ ॥ शुद्धभट्टस्तु भट्टिन्या, समं भगवदन्तिके । परिव्रज्यामुपादत्त, क्रमेणाऽऽप च केवलम् ।। ९३६ ॥ तां देशनां स भगवानपि पारयित्वा, स्थानात् ततो जगदनुग्रहणैकतानः। . चक्रेण चक्रभृदिवाऽग्रचरेण धर्मचक्रेण भान् वसुमती विजहार नाथः ॥ ९३७॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि अजितखामिदीक्षाकेवलज्ञानवर्णनो नाम तृतीयः सर्गः॥ * * R IAS *06*6* १शोभमानः। *ACHO Jain Education a l For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy