SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥२३२॥ दशयोजनसहस्रातिरिक्तविस्तृतास्तले । सहस्रयोजनाश्चोर्द्ध, क्षुद्रा मेरूच्छ्याश्च ते ॥ ७०७॥ द्वितीयं पर्व तत्र प्राग देवरमणो, नित्योद्योतश्च दक्षिणः । स्वयम्प्रभःप्रतीच्यस्तु, रमणीय उदक्स्थितः॥७०८॥ तृतीया शतयोजन्यायतानि, तदधं विस्तृतानि च । द्विसप्ततियोजनोचान्यहच्चैत्यानि तेषु च ॥ ७०९॥ सर्गः पृथग्द्वाराणि चत्वार्युच्चानि षोडशयोजनीम् । प्रवेशे योजनान्यष्ट, विस्तारेऽप्यष्ट तेषु तु ॥ ७१० ॥ अजिततानि देवाऽसुर-नाग-सुपर्णानां दिवौकसाम् । समाश्रयास्तेषामेव, नामभिर्विश्रुतानि च ॥ ७११॥ सगरयोपोडशयोजनायामास्तावन्माच्यश्च विस्तृतौ । अष्टयोजनिकोत्सेधास्तन्मध्ये मणिपीठिकाः ॥ ७१२ ।। चरितम् । सर्वरत्नमया देवच्छन्दकाः पीठिकोपरि । पीठिकाभ्योऽधिकायामोच्छ्रयभाजश्च तेषु तु ॥ ७१३ ॥ ऋषभा वर्धमानाच, तथा चन्द्राननाऽपि च । वारिषेणा चेति नाम्ना, पर्यङ्कासनसंस्थिताः॥७१४॥ रत्नमय्यो युताः स्वस्वपरिवारेण हारिणा । शाश्वताहत्प्रतिमाः प्रत्येकमष्टोत्तरं शतम् ॥ ७१५॥ नन्दीश्वरः द्वे द्वे नाग-यक्ष-भूत-कुण्डभृत्प्रतिमे पृथक् । प्रतिमानां पृष्ठतस्तु, च्छत्रभृत्प्रतिमैकिका ॥ ७१६ ॥ तेषु धूपघटी-दाम-घण्टा-अष्टमङ्गली-ध्वजाः । छत्र-तोरण-चङ्गेयः, पटलान्यासनानि च ॥ ७१७ ॥ पोडश पूर्णकलसादीन्यलङ्करणानि च । सुवर्णरुचिररजोवालुकास्तलभूमयः ॥ ७१८॥ आयतनप्रमाणेन, रुचिरा मुखमण्डपाः । प्रेक्षार्थमण्डपा अक्षवाटिका मणिपीठिकाः ।। ७१९ ॥ ॥२३२॥ रम्याश्च स्तूप-प्रतिमाश्चैत्यवृक्षाश्च सुन्दराः । इन्द्रध्वजाः पुष्करिण्यो, दिव्याः सन्ति यथाक्रमम् ॥७२०॥8 प्रत्येकमञ्जनाद्रीणां, ककुप्सु चतसृष्वपि । क्रमादमः पुष्करिण्यो, मानतो लक्षयोजनाः॥ ७२१॥ नन्दिषणा चामोघाच, गोस्तूपाऽथ सुदर्शना । तथा नन्दोत्तरा नन्दा, सुनन्दा नन्दिवर्धना For Private & Personal use only Jain Education Intel www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy