________________
BOSSAGISTA OSASSA
आर्यानार्यदेशा मनुष्याश्च
ते च भारतका जम्बूद्वीप्या लावणका अपि । इत्येवमादयः क्षेत्र-द्वीपा-ऽम्भोधिविभागतः ॥६६॥ ___द्विधाऽऽर्य-म्लेच्छभेदात् ते, तत्राऽऽर्याः षड्विधा इह । क्षेत्र-जाति-कुल-कर्म-शिल्प-भाषाविभेदतः॥६६४॥ क्षेत्रार्याः पञ्चदशसु, जायन्ते कर्मभूमिपु । तत्रेह भारते सार्धपश्चविंशतिदेशजाः ॥ ६६५॥ ते चाऽऽयंदेशा नगरैरुपलक्ष्या इमे यथा । राजगृहेण मगधा, अङ्गदेशस्तु चम्पया ॥६६६॥ वङ्गा पुनस्ताम्रलिप्त्या, वाराणस्या च काशयः। काञ्चनपुर्याकलिङ्गाः, साकेतेन च कोसलाः॥ कुरवो गजपुरेण, शौर्येण च कुशार्तकाः। काम्पील्येन च पश्चाला, अहिच्छत्रेण जाङ्गलाः॥ विदेहास्तु मिथिलया, द्वारवत्या सुराष्ट्रकाः। वत्साश्च कौशाम्बीपुर्या, मलया भद्रिलेन तु ॥ नान्दीपुरेण सन्दर्भा, वरुणाः पुनरच्छया। वैराटेन पुनर्मत्स्याः , शुक्तिमत्या च चेदयः॥६७०॥ दशार्णा मृत्तिकावत्या, वीतभयेन सिन्धवः। सौवीरास्तु मथुरया, सूरसेनास्तु पापया ॥६७१॥ भङ्गया मासपुरीवर्ताः,श्रावस्त्या च कुणालकाः।कोटीवर्षेण लाटाच, श्वेतव्या केतकार्धकम् ॥ आर्यदेशा अमी एभिनगरैरुपलक्षिताः । तीर्थकृच्चक्रभृत्कृष्ण-बलानां जन्म येषु हि ॥ ६७३॥ इक्ष्वाकवो ज्ञात-हरि-विदेहाः कुरवोऽपि च । उग्रा भोजा राजन्याश्च, जात्यार्या एवमादयः॥६७४॥ कुलार्यास्तु कुलकराश्चक्रिणो विष्णवो बलाः । तृतीयात् पञ्चमात् सप्तमाद् वा ये शुद्धवंशजाः॥६७५॥ यजनैर्याजनैः शास्त्राध्ययना-ऽध्यापनरपि । प्रयोगैर्वार्त्तया वृत्तिमन्तः कार्यकाः स्मृताः ॥ ६७६ ॥ शिल्पायों स्वल्पसावद्यवृत्तयस्तन्तुवायकाः। तुन्नवायाः कुलालाच, नापिता देवलादयः ॥ ६७७ ॥
देवाजीवाः ।
Jain Education Index
For Private & Personal use only
www.jainelibrary.org.