SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व तृतीय: सर्गः अजितसगरयो|श्चरितम् । ॥२२५॥ एवं च प्राक्प्राग्वलयमानोर्बु क्षेप एष च । सप्तमी पृथिवीं यावद्, वलयेषु विधीयते ॥ ५००॥ घनाम्भोधि-महावाता-ऽल्पवातवलयानि तु । स्वस्खपृथ्वीगतोत्सेधसमोत्सेधानि सर्वतः ॥५०१॥ इत्थं च भूमयः सप्त, घनाम्भोध्यादिधारिताः । तावेव नरकावासा, भोगस्थानं कुकर्मणाम् ॥५०२॥ यातना-रुक्शरीरा-ऽऽयु-लेश्या-दुःख-भयादिकम् । वर्धमानं विनिश्चयमधोऽधाश्वभ्रभूमिषु ॥ ५०३॥ अथ रत्नप्रभाभूम,हल्ये जायते खलु । योजनानां लक्षमेकं, सहस्राशीतिसंयुतम् ॥ ५०४ ॥ त्यक्त्वा योजनसहस्रमेकमूर्द्धमधोऽपि च । तदन्तः सन्ति भवनपतीनां भवनानि तु ॥ ५०५॥ ते च भवनपतयो, दक्षिणोत्तरयोर्दिशोः। श्रेणीद्वयेन तिष्ठन्ति, राजमार्गेऽट्टपतिवत् ॥ ५०६ ॥ तत्र चूडामणिचिहा, असुरा भवनाधिपाः।नागाः पुनः फणाचिह्ना, विद्युतो वज्रलाञ्छनाः ॥५०७॥ सुपणों गरुडचिह्ना, घटचिह्नाश्च वह्नयः । अश्वाङ्का वायवो वर्धमानाङ्काः स्तनिताः पुनः ॥५०८॥ मकराङ्का उदधयो, दीपाः केसरिलाञ्छनाः। भवन्ति दिक्कुमारास्तु, सर्वे कुञ्जरलाञ्छनाः ॥५०९॥ तत्राऽसुराणां द्वाविन्द्रौ, चमरो बलिरित्यपि । धरणो भूतानन्दश्च, नागानां तु पुरन्दरौ ॥ ५१०॥ इन्द्रौ विद्युत्कुमाराणां, हरिहरिसहस्तथा । वेणुदेवो वेणुदारी, सुपर्णानां तु वासवौ ॥५११॥ ईशावग्निकुमाराणामग्निशिखा-ऽग्निमाणवी । इन्द्रौवायुकुमाराणां, वेलम्बोऽथ प्रभञ्जनः॥५१२ सुघोषोऽथ महाघोषः,स्तनितानां तु वासवौ। इन्द्रावब्धिकुमाराणां, जलकान्त-जलप्रभो॥५१३॥! पूर्णो वशिष्टश्च द्वीपकुमाराणामधीश्वरौ । अधिपौ दिकुमाराणाममिता-ऽमितवाहनौ ॥५१४॥ १ नरकभूमिषु। २ वर्द्धमानं सम्पुटकः। ३ मेघकुमाराः । भवनपतबस्तचिहानि तदिन्द्राब ॥२२५॥ Jain Education Inter l a For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy