SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीय पर्व तृतीयः सर्ग: ॥२२३॥ अजितसगरयो. चरितम्। कर्मध्वंसः शुभध्यानात, तच्च ध्यानं चतुर्विधम् । आज्ञा-ऽपाय-विपाकानां, संस्थानस्य च चिन्तनात् ॥४४०॥ __आज्ञा स्यादाप्तवचनं, सा द्विधैव व्यवस्थिता। आगमः प्रथमा तावद्धेतुवादोऽपरा पुनः॥४४१॥ शब्दादेव पदार्थानां, प्रतिपत्तिकृदागमः । प्रमाणान्तरसंवादाद्धेतुवादो निगद्यते ॥ ४४२ ॥ द्वयोरप्यनयोस्तुल्यं, प्रामाण्यमविगानतः । अदुष्टकारणारब्धं, प्रमाणमिति लक्षणात् ॥ ४४३ ॥ दोषा राग-द्वेष-मोहाः, सम्भवन्ति न तेर्हति । अदृष्टहेतुसम्भृतं, तत् प्रमाणं वचोहताम् ॥ ४४४॥ नय-प्रमाणसंसिद्धं, पौर्वापर्याविरोधि च । अतिक्षेप्यमपरैर्बलिष्ठैरपि शासनैः ॥ ४४५॥ अङ्गोपाङ्ग-प्रकीर्णादिबहुभेदापगाम्बुधि । अनेकातिशयप्राज्यसाम्राज्यश्रीविभूषितम् ॥ ४४६॥ सुदुर्लभं दूरभव्यैर्भव्यैस्तु सुलभं भृशम् । गणिपिटकतयोच्चैर्नित्यं स्तुत्यं नरा-ऽमरैः ॥ ४४७ ॥ इमामाज्ञां समालम्ब्य, स्याद्वादन्याययोगतः। द्रव्य-पर्यायरूपेण, नित्या-ऽनित्येषु वस्तुषु ।। ४४८॥ खरूप-पररूपाभ्यां, सदसद्रूपशालिषु । यः स्थिरप्रत्ययो ध्यानं, तदाज्ञाविचयाह्वयम् ॥ ४४९॥ ___ अस्पृष्टजिनमार्गाणामविज्ञातपरात्मनाम् । अपरामृष्टायतीनामपायाः स्युः सहस्रशः ॥ ४५०॥ माया-मोहा-ऽन्धतमसविवशीकृतचेतसा । किं किं नाऽकारि कलुषं?, कस्कोऽपायोऽप्यवापि न?॥४५॥ यद् यद् दुःखं नारकेषु, तिर्यक्षु मनुजेषु च । मयाऽप्रापि प्रमादोऽयं, ममैव हि विचेतसः॥४५२॥ प्राप्याऽपि परमां बोधि, मनो-चाक्कायकर्मजैः । दुश्चेष्टितैर्मयैवाऽऽत्मशिरसि ज्वालितोऽनलः॥४५३ ॥ खाधीने मुक्तिमार्गेऽपि, कुमार्गपरिमार्गणैः । अहो! आत्मंस्त्वयैवैष, खात्माऽपायेषु पातितः ॥४५४॥ १ प्रतिपादकः। २ अविरोधितया। ३ अबाध्यम् । ४ अविचारितोत्तरकालानाम् । SARKARRAGGALSURESS चतुर्विध धर्मभ्यानम् आज्ञाबिचयमपायविचयं ॥२२॥ Jain Education in For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy