________________
तथोपाये प्रवृत्तस्त्वं, क्रियासमभिहारतः । यथाऽनिच्छन्नुपेयस्य, परां श्रियमशिश्रियः ॥ ३९७ ॥ मैत्रीपवित्रपात्राय, मुदितामोदशालिने । कृपोपेक्षाप्रतीक्ष्याय, तुभ्यं योगात्मने नमः ॥ ३९८ ॥ ___ इतश्च समवसृतं, जिनेन्द्रमजितप्रभुम् । उद्यानपालका गत्वाऽऽचख्युः सगरचक्रिणे ॥ ३९९ ॥ प्रभोः समवसरणोदन्तेन मुमुदे तथा । चक्रवर्ती चक्ररत्नोत्पत्तावपि यथा न हि ॥४०॥ तेभ्यश्च तपनीयस्य, सार्धा द्वादशकोटयः। भूभुजा परितुष्टेन, ददिरे पारितोषिके ॥ ४०१॥ ततः स्नात्वा कृतप्रायश्चित्त-कौतुकमङ्गलः । उदासकाररत्नालङ्कारस्त्रिदशराडिव ॥ ४०२ ॥ दृढीकृतस्कन्धहारः, कराभ्यां नर्तयन् सृणिम् । सगरः कुञ्जरवरमासन्यारोहदग्रिमे ॥४०३॥ युग्मम् ॥13 कुम्भिकुम्भस्थलेनोचेनाऽऽनाभि च्छन्नविग्रहः । अर्थोदित इवाऽऽदित्यो, दिद्युते मेदिनीपतिः ॥४०४॥ दिग्मुखप्रसृतैः शङ्ख-दुन्दुभिप्रभृतिस्वनैः। एयुः सैन्याः सुघोषादिघण्टाघोषैरिवाऽमराः॥४०५॥ राज्ञां मुकुटबद्धानां, सहस्रैः परिवारितः । विरेजे वैक्रियानेकरूपधारीव चक्रभृत् ॥ ४०६ ॥ मूर्धाभिषिक्तमूर्धन्यो, मूर्ध्नि च्छत्रेण पाण्डुना । अशोभिष्ट नभोगङ्गावर्त्तभ्रमविधायिना ॥ ४०७॥ पार्श्वतः सञ्चरिष्णुभ्यां, चामराभ्यामरोचत । सगरश्चन्द्रबिम्बाभ्यामिव काञ्चनपर्वतः॥४०८॥ वाजिभिः स्वर्णसन्नाहैः, स्वर्णपक्षैः खगैरिव । रथैस्तुङ्गध्वजस्तम्भैः, पोतैरिर्वं सकूपकैः ॥ ४०९॥ क्षरन्मदैर्गजवरैः, शैलैरिव सनिर्झरैः । उदझैः पत्तिभिः सिन्धुतरङ्गैरिव सोरँगैः॥ ४१० ॥
प्रमोदभावनामोदशोभिताय । २ कृपा-माध्यस्थ्ययोः मुख्याय । ३ सुवर्णस्य । ४ अङ्कुशम् । ५ मूर्धाभिषिक्का राजानस्तेषां मुख्यः । ६ प्रवहणैः। ससः।
प्रभोर्वन्दनाथ सगरस्य गमनम्
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org