________________
Jain Education Inter
प्राकारे मध्यमे पूर्वोदीच्यां दिशि दिवौकसः । देवच्छन्दं विदधिरे, स्वामिविश्रामहेतवे ॥ ३६७॥ तृतीयवप्रमध्योर्व्या, चैत्यदुं व्यन्तरा व्यधुः । चतुर्दशधनुः शत्याऽधिकां गव्यूतिमुन्नतम् ॥ ३६८ ॥ ततः सिंहासनं देवच्छन्दकं चामरे अपि । छत्रत्रयं च रुचिरं चक्रिरे व्यन्तरामराः ॥ ३६९ ॥ इत्थङ्कारं च समवसरणं विदधेऽमरैः । भवत्रस्तैकशरणं, हरणं निखिलापदाम् ॥ ३७० ॥
ततो जयजयारावकारिभिर्मागधैरिव । अमरैः कोटिसङ्ख्यातैः परितः परिवारितः ॥ ३७१ ॥ सुरसञ्चार्यमाणेषु, सौवर्णेष्वम्बुजन्मसु । नवसु क्रमशो न्यस्य, पादाम्भोजे जगत्पतिः ॥ ३७२ ॥ प्रविश्य पूर्वद्वारेण, चैत्यवृक्षप्रदक्षिणाम् । चकाराऽऽवश्यक विधिलियो महतामपि ॥ ३७३ ॥ नमस्तीर्थायेति गिरा, कृत्वा तीर्थनमस्क्रियाम् । तत्र सिंहासने पूर्वाभिमुखो न्यषत् प्रभुः ॥ ३७४ ॥ स्वामिनः प्रतिरूपाणि, दिक्ष्वन्यास्वपि तत्क्षणम् । विचक्रुर्व्यन्तरास्ते हि शेषकर्माधिकारिणः ॥ ३७५ ॥ स्वामिरूपानुरूपाणि, तान्यासंस्तत्प्रभावतः । तादृंशि स्वामिबिम्बानि, न ते कर्तुं स्वयं क्षमाः ॥ ३७६ ॥ पृष्ठे भामण्डलं धर्मचक्र -शक्रध्वजौ पुरः । दिवि दुन्दुभिनादश्र, प्रादुरासंस्तदा क्षणात् ॥ ३७७ ॥ पूर्वद्वाराऽविशन् साधु-साध्वी वैमानिकस्त्रियः । त्रिश्च प्रदक्षिणीकृत्य नेमुस्त्रिभुवनेश्वरम् ॥ ३७८ ॥ पूर्वदक्षिणदिश्यासाञ्चक्रिरे तत्र साधवः । तत्पृष्ठे तस्थुरूर्द्धास्तु, वैमानिक्योऽथ संयताः ॥ ३७९ ।। अंपाग्द्वारैत्य भवनेश-ज्योतिर्व्यन्तरस्त्रियः । प्रभुं प्रदक्षिणीकृत्योर्द्ध नैऋत्यां क्रमात् स्थिताः ॥ ३८० ॥ प्रत्यैग्द्वारैत्य भवनेश-ज्योतिर्व्यन्तराः प्रभुम् । नत्वा प्रदक्षिणापूर्व, वायव्ये न्यपदन् क्रमात् ॥ ३८१ ॥ १ पद्मेषु । २ साध्यः । ३ दक्षिणद्वारेण । ४ पश्चिमद्वारेण ।
For Private & Personal Use Only
भगवतो द्वादशपदांच
समवसरणा
न्तर्गमनम्
wwww.jainelibrary.org.