________________
अथ लोभकषायस्य, किट्टीकरणतो ययौ । सूक्ष्मसम्परायं नाम, गुणस्थानं नवोत्तरम् ॥ ३३८ ॥ अनन्तवीर्यस्त्रिजगत्सर्वकर्मक्षयक्षमः । क्षीणमोहं गुणस्थानं, प्राप मोहस्य सङ्ख्यात् ।। ३३९ ॥ गुणस्थानस्य चैतस्य, द्वादशस्यान्तिमे क्षणे । एकत्वश्रुतमीशोऽगाच्छुक्लध्यानं द्वितीयकम् ॥ ३४०॥ त्रिजगद्विषयं ध्यानेनाऽमुनाऽणौ दधौ मनः । सर्वाङ्गीणं विषं दंशे, मन्त्रेणेव जगत्प्रभुः ॥३४१॥ अपनीतेन्धनभरः, शेषस्तोकेन्धनोऽनलः । ज्वलितो निर्वाति यथा, निर्वाणं तन्मनस्तथा ॥ ३४२ ॥ ततश्च तस्मिन् ध्यानानौ, दीप्यमाने जिनेशितुः । हिमानीव व्यलीयन्त, घातिकर्माणि सर्वतः॥३४३॥ अथ पौषस्य शुक्लैकादश्यां चन्द्रेऽधिरोहिणि । खामिनः कृतषष्ठस्योत्पेदे केवलमुज्वलम् ॥ ३४४ ॥ ईक्षाश्चके जगन्नाथस्त्रिकालविषयानपि । त्रैलोक्यवर्तिनो भावान्, करोत्सङ्गगतानिव ॥३४५॥
उत्पन्ने स्वामिनो ज्ञाने, स्वाम्यवज्ञाभयादिव । सौधर्माधिपतेः सद्यः, सिंहासनमकम्पत ॥ ३४६॥ तत्कारणज्ञानकृते, प्रायुत मघवाऽवधिम् । रज्जु जलाशयपयोमानं ज्ञातुमना इव ॥ ३४७॥ खामिनः केवलज्ञानमुत्पन्नमिति वासवः । अज्ञासीदवधिज्ञानाद्, दीपालोकात् पदार्थवत् ॥ ३४८॥ रत्नसिंहासनं रत्नपादुके च पुरन्दरः । उज्झाञ्चकार बलवत् , स्वाम्यवज्ञाभयं सताम् ॥ ३४९॥ ददौ पदानि सप्ताऽष्टान्यहद्दिक्सम्मुखं हरिः । गीतार्थः शिष्य इवाऽनुज्ञापितावग्रहावनौ ॥ ३५०॥ सव्यं किञ्चिन्यश्य जानु, दक्षिणेन च जानुना। पाणिभ्यां शिरसा च मां, स्पृशन्ननमददिमित् ॥३५१॥ समुत्थाय व्यपक्रम्य, भूयोऽपि बलसूदनः । सिंहासनमलचके, गिरीन्द्रमिव केसरी ॥ ३५२ ।। १ दशममित्यर्थः । २ दंशस्थाने। ३ शान्तम् । ४ हस्तमभ्यगतान् । ५-६ इन्द्रः ।
अजितप्रभोः केवलोत्पत्तिः देवेन्द्राणामागमनं च
Jain Education Int
For Private & Personal use only
www.jainelibrary.org