SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥२१८॥ दीयमानां प्रभोभिक्षा, ये प्रेक्षाञ्चक्रिरे जनाः। नीरोगास्ते समभवन, वपुषा निर्जरा इव ॥ २९८ ॥ द्वितीय पर्व ब्रह्मदत्तनृपगृहाद् , भगवान् कृतपारणः । वारणः सरसः पीतपानीय इव निर्ययौ ॥ २९९॥ तृतीयः माम कश्चिदतिक्रामत् , पदानीति प्रभोः पदे । ब्रह्मदत्तनृपस्तत्र, पीठं रत्नैरकारयत् ॥ ३०॥ सर्गः ब्रह्मदत्तनृपः पीठं, त्रिसन्ध्यं कुसुमादिभिः। पूजयामास तत्रस्थं, मन्यमानो जिनेश्वरम् ॥ ३०१॥ अजितचर्चा-कुसुम-वस्त्राद्यैः, पीठे तसिन्नपूजिते । आत्तवेल इव स्वामिन्यभुक्ते न ह्यभुक्त च ॥ ३०२॥ सगरयोभगवानप्रतिबद्धगमनः पवमानवत् । अखण्डितेर्यासमितिर्विजहार वसुन्धराम् ॥ ३०३ ॥ चरितम् । प्रतिलाभ्यमानः क्वचित् , प्रासुकैः पायसादिभिः । चय॑मानपदाम्भोजः, क्वापि हृद्येविलेपनैः॥३०४॥ प्रतीक्ष्यमाणः कुत्रापि, श्राद्धवन्दारुदारकैः । अन्वीयमानः कुत्रापि, दर्शनातृप्तिभिर्जनैः ॥ ३०५॥ IN अजितजिनलोकैः क्वचित् क्रियमाणवस्त्रोत्तारणमङ्गलः । कुत्रचिद् दीयमाना?, दधि-दूर्वा-ऽक्षतादिभिः ॥ ३०६ ॥ स्योगविहा रिता खवेश्मनयनायोपरोध्यमानः क्वचिजनैः । क्वापि भूलुठनागच्छजनेन प्रस्खलद्गतिः ॥ ३०७॥ मृज्यमानपदाम्भोजः, श्राद्धैः क्वापि शिरोरुहैः । आदेशं याच्यमानश्च, मुग्धधीभिः क्वचिजनैः ॥३०८॥ निर्ग्रन्थो निर्ममोऽनीहः, स्वामी ग्रामान् पुराणि च । तीर्थीकुर्वन् स्वसंसर्गाद्, विजहार वसुन्धराम् ॥३०९॥ ॥षद्धिः कुलकम् ॥ घूकघूत्कारपोरेषु, स्फारफेत्कारफेरुषु । फणिफूत्काररौद्रेषु, माद्यदुत्क्रोशदोर्तुषु ॥ ३१० ॥ ॥२१८॥ रटद्वककरालेषु, चमूरूत्क्रूरवृत्तिषु । शार्दूलकुलत्कारप्रकारप्रतिनादिषु ॥ ३११ ॥ १ गजः । २ प्रतीक्षमाणः । ३ वायुवत् । ४ श्रावकाणां वन्दनशीलः पुत्रैः । ५ ऋगालः । ६ बिडालः । ७ मृगविशेषः । ८ गर्जना । Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy