SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ अजितप्रभोः प्रव्रज्या उज्झाञ्चकार तदनु, रत्नालङ्करणादिकम् । रत्नेत्रितयमादित्सुघुसदामपि दुर्लभम् ॥ २५६ ॥ देवंदृष्यं देवराजेनोपनीतमदूषितम् । सोपंधि धर्ममादेष्टुं, जगत्पतिरुपाददे ॥ २५७॥ कृतषष्ठतपा माघस्योनले नवमीदिने । रोहिणिऋक्षगे चन्द्रे, सप्तच्छदतरोस्तले ॥ २५८॥ सायाहन्यजितवामी, मुष्टिभिः पञ्चभिः कचान् । स्वयमुत्पाटयामास, रागादीनिव सर्वतः ॥२५९ ॥ ॥ युग्मम् ॥ सौधर्मेन्द्रः प्रतीयेष, खोत्तरीयाश्चलेन तान् । प्रसाददत्तार्थमिव, पुष्कलं वरिवस्यकः ॥ २६०॥ सहस्राक्षः क्षणेनापि, स्वामिनस्तान् शिरोरुहान् । क्षीरोदे प्राक्षिपत् पूजामिव सांयात्रिकः स्वयम् ॥२६॥ तत्रैत्य वेगात् तुमुलं, सुरा-ऽसुर-नृणां हरिः । न्यषेधन्मुष्टिसंज्ञातो, मौनमत्रमिव सरन् ॥ २६२॥ कृत्वा सिद्धनमस्कार, सामायिकमुदीरयन् । प्रभुश्चारित्रमारोहन्मोक्षमार्गमहारथम् ॥ २६३ ॥ सोदर्यमिव दीक्षाया, युग्मजातं तदैव हि । ज्ञानं तुरीयमुत्पेदे, मनःपर्ययमीशितुः ॥ २६४ ॥ अपि नारकजन्तूनां, क्षणं सुखमभूत् तदा । जगत्रये च प्रद्योत, उद्दयोत इव वैद्युतः ॥ २६५ ॥ नृपाः सहस्रं जगृहुस्ततो दीक्षामनुप्रभु । स्वामिपादानुगमनव्रतानामुचितं ह्यदः ॥ २६६ ॥ । अथ प्रदक्षिणीकृत्य, जगन्नाथं प्रणम्य च । एवमारेभिरे स्तोतुमच्युताद्याः पुरन्दराः ॥ २६७ ॥ पट्टभ्यासादरैः पूर्व, तथा वैराग्यमाहरः । यथेह जन्मन्याजन्म, तत् सात्मीभावमागमत् ॥ २६८ ॥ दुःखहेतुषु वैराग्यं, न तथा नाथ ! निस्तुषम् । मोक्षोपायप्रवीणस्य, यथा ते सुखहेतुषु ॥ २६९ ॥ १ ज्ञानदर्शनचारित्ररूपं । २ सवस्त्रमिति भावः। ३ नक्षत्रगे। ४ जग्राह । ५ सेवकः । ६ सहजातम् । ७ उज्ज्वलम् । Jain Education Internet For Private & Personal use only C w w.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy