SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व त्रिषष्टिशलाकापुरुषचरिते तृतीयः ॥२१६॥ सर्ग: अजितसगरयोचरितम् । सुरा-ऽसुर-नरैरेवं, क्रियमाणमहोत्सवः। सहस्राम्रवणं नाम, प्रापोद्यानं क्रमात प्रभुः॥ २४२॥ कुसुमामोदमत्तालिश्रेणिदुःसञ्चरान्तरैः। परितः कृतवृतिकं, सन्ततः केतकीद्वमैः ॥ २४३ ॥ वण्ठैरिवं महेभ्यानां, नागराणां कुमारकैः । रिरंसुभिर्माय॑मानमहीरुहलतान्तरम् ॥ २४४ ॥ मुहुः कुरुबका-ऽशोक बकुलादिमहीरुहाम् । क्रीडाप्रसङ्गात् पौरीभिः, पूर्यमाणोरुदोहदम् ॥ २४५॥ विद्याधरकुमारैश्च, निषद्य पथिकैरिव । आचम्यमानसुस्वादुसारणीवारि कौतुकात् ॥ २४६ ॥ अभ्रंलिहेषु वृक्षेषु, कृतास्पदमनेकशः। क्रीडया खेचरद्वन्द्वैर्विहङ्गमिथुनैरिव ॥ २४७॥ परागैर्दिव्यकर्पूर-कस्तूरीक्षोदसोदरैः । अकर्कशैर्गुल्फदग्नैर्विश्वक् सिकतिलावनि ॥ २४८॥ राजादन-नागरङ्ग-करुणमारुहां तले । दुग्धेनोद्यानपालीभिः, पूर्यमाणालवालकम् ॥ २४९ ॥ विचित्रसन्दर्भविधौ, सस्पर्धाभिः परस्परम् । पुष्पैर्मालिकबालाभिरारब्धोद्दामदामकम् ॥ २५०॥ दिव्यतल्पा-ऽऽसनामत्रेष्वपि सत्सु कुतूहलात् । शयाना-ऽऽसीन-भुञ्जानजनं रम्भादलेवलम् ॥ २५१॥ फलप्राग्भारभारावनम्रपालम्बमण्डलैः । चुम्ब्यमानावनितलं, विविधैरवनीरुहैः ॥ २५२॥ सहकाराङ्कराखादादश्रान्तमवकोकिलेम् । दाडिमाखादनोन्मत्तशुककोलाहलाकुलम् ॥ २५३ ॥ एकच्छायं क्षितिरुहैर्वर्षात्रैरिव सन्ततैः । प्रविवेश तदुद्यानं, भगवानजितप्रभुः ॥ २५४ ॥ ॥द्वादशभिः कुलकम् ॥ ततश्च शिविकारत्नादुत्ततार जगद्गुरुः । स्थादिव रथी सिन्धुमुत्तरीतुं भवं स्वयम् ।। २५५॥ - कृतवेष्टनम् । २ विना वेतनेन कार्यकरा वण्ठाः । ३ गुल्फप्रमाणैः । ४ मालाकारकन्याभिः । ५ अवष्टं कोकिलाभिः। अजितजिनप्रव्रज्यामहोत्सवः ॥२१६॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org,
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy