________________
द्वितीय पर्व
त्रिषष्टिबलाकापुरुषचरिते
तृतीयः । सर्गः
॥२१५॥
अजितसगरयोश्चरितम् ।
काचन प्रस्खलन्तीपु, सदा सहचरीष्वपि । काश्चिद् वक्षःस्थलास्फालाद्धारेषु प्रत्रुटत्स्वपि ॥ २१५॥ अंसाद् विस्रंसमानेषूत्तरीयेष्वपि काश्चन । काश्चिच्छ्न्यीभवद्वारेष्वपि गेहाङ्गणेषु च ॥ २१६॥ काश्चिद् देशान्तरादिष्टातिथिष्वभ्यागतेष्वपि । पुत्रजन्मोत्सवे सद्यः, समुत्पन्नेऽपि काश्चन ॥२१७ ॥ काश्चित् तत्कालमुद्वाहलग्नकालेऽप्युपस्थिते । काश्चन स्नानोपनतेष्वपि स्नानीयवस्तुषु ॥ २१८॥ गृहीताचमनाः काश्चिदर्धभुक्तेऽपि भोजने । काश्चिदर्थोपयुक्तेऽपि, कालप्राप्ते विलेपने ॥ २१९ ॥ कुण्डलादिष्वलङ्कारेष्वर्धामुक्तेषु काश्चन । स्वामिनिष्क्रमणोदन्तेऽर्धश्रुतेऽपि हि काश्चन ॥२२०॥ धम्मिल्लान्तः काश्चिदर्धबद्धे कुसुमदामनि । अधिभालस्थलं काश्चित् , तिलकेऽर्धकृतेऽपि हि ॥ २२१॥ गृहकर्तव्यमत्रेषु, काश्चिदोदितेष्वपि । काश्चिदर्घकृतेष्वेव, नित्यनैमित्तिकेष्वपि ॥ २२२ ॥ सम्भ्रमात् पादचारेण, यानेषूपस्थितेष्वपि । उपेयुः खामिनं द्रष्टुं, पौर्यो भक्तिपवित्रिताः ॥ २२३ ॥
॥नवभिः कुलकम् ॥ क्षणमग्रे क्षणं पृष्ठे, क्षणं चोभयपार्श्वयोः। यूथपस्येव कलभाः, पौरास्तस्थुर्जगत्प्रभोः॥ २२४ ॥ अट्टानारुरुहुः केचित् , कुट्टिमानि च केचन । प्रासादाग्राणि केचित् तु, मश्चाग्राणि च केचन ॥२२५॥ केपि प्राकारशृङ्गाणि, केपि द्रुशिखराणि च । केऽप्युच्चैः सिन्धुरस्कन्धान् , स्वामिदर्शनकाम्यया ॥२२६॥
॥ युग्मम् ॥ अञ्चलांश्चालयामासुः, काश्चिच्चामरलीलया । लाजान् प्रचिक्षिपुः काश्चिद्धर्मबीजमिवाऽवनौ ॥ २२७॥
अर्धपरिहितेषु । २ कबरीमध्ये। ३ गृहकार्यविचारेषु । ४ गजस्येव । ५ गजस्कन्धान् ।
| अजितजिन
प्रव्रज्यामहोत्सवः
AARRRrrrrr
॥२१५॥
For Private & Personal use only
www.jainelibrary.org
Jain Education in