SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ देवदष्याण्यदष्याणि, जगन्नाथेन तत्क्षणे । वासांसि वासयामास, वासवो वासनावसुः ॥२०१॥ मुकुटं कुण्डले हार, केयूरे कङ्कणे अपि । अपरानप्यलङ्कारान् , नाथेनाऽग्राहयद्धरिः ॥ २०२॥ प्रसूनदामभिर्दिव्यैः, सनाथीकृतकुन्तलः । तृतीयेनेव नेत्रेण, तिलकेनालिके विभान् ॥ २०३॥ देवीभिर्दानवीभिश्च, मानवीभिश्च सर्वतः । विचित्रभाषामधुरं, गीतोपक्रान्तमङ्गलः ॥२०४॥ सूतैरिव स्तूयमानः, सुरा-सुर-नरेश्वरैः । व्यन्तरैः कृतधृपार्षः, स्वर्णधूपघटीधरैः॥ २०५॥ " सकुरण्टकेन श्वेतातपत्रेण महीयसा । विराजमानः शिरसि, हदेनेव हिमाचलः ॥ २०६॥ वीज्यमानोऽमरैश्चारुचामरैः पार्श्वयोर्द्वयोः । वेत्रिणेव विनीतेन, दत्तहस्तो बिडौजेसा ॥ २०७॥ हर्ष-शोकविमूढेन, सगरेण महीभुजा । अनुकूलानिलेनेवाऽन्वीयमानोऽश्रुवर्षिणा ॥ २०८॥ परितः पावयन् पादैः, स्थलाम्भोजनिभर्भुवम् । सहस्रवाह्यामारोहच्छिविकां सुप्रभां प्रभुः ॥ २०९॥ ॥ सप्तभिः कुलकम् ॥ उदासे शिविका पूर्व, नरैर्विद्याधरैस्ततः । देवैस्तदनु खे खेर्टविमानभ्रमदायिनी ॥ २१ ॥ तैरुत्क्षिप्ताऽम्बरतलेऽनुद्धातगतिशालिनी । यानपात्रमिवाऽम्भोधौ, सा स्वामिशिविका बभौ ॥ २११॥ तत्र सिंहासनासीनं, चामराभ्यां जगत्प्रभुम् । वीजयामासतुरुभौ, सौधर्मशानवासवौ ॥ २१२ ॥ प्रचचाल जगन्नाथो, विनीतामध्यवर्मना । वरो वधूपाणिमिव, दीक्षामादातुमुत्सुकः ॥ २१३ ॥ चलन्तश्चलताडङ्काश्चलहाराश्चलाञ्चलाः । शिविकावाहिनो रेजुश्चलाः कल्पद्रुमा इव ॥ २१४ ॥ १ अदूषितानि । २ धर्मरूपा वासना एव वसुर्यस्य सः। ३ ललाटे । ४ बन्दिजनैः। ५ इन्द्रेण । ६ देवः। ७ प्रतिघात| वर्जितया गत्या राजमाना। ८ चलकुण्डलाः। ९ चलवस्त्राञ्चलाः। Jain Education International For Private & Personal use only www.jainelibrary.org,
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy