________________
अनुयो०
मलधारीया
॥ ४६ ॥
Jain Education
64
अत्र निर्वचनम् - 'दुपयाणं नडाण' मित्यादि, तत्र नाटकानां नादयितारो नटास्तेषां, 'नहाणं' ति नृत्यविधायिनो नर्तकास्तेषां, 'जल्लाणं'ति जल्ला - वरत्राखेलकास्तेषां राजस्तोत्र पाठकानामित्यन्ये, 'मल्लाणं ति मल्लाःप्रतीतास्तेषां, 'मुट्ठियाणं'ति मौष्टिका ये मुष्टिभिः प्रहरन्ति मल्लविशेषा एव तेषां, 'वेलंबगाणं'ति विडम्बकाविदूषका नानावेषादिकारिण इत्यर्थः तेषां, 'कहगाणं' ति कथकानां प्रतीतानां 'पवगाणं'ति प्लवका ये उत्प्ल वन्ते गर्तादिकं झम्पाभिर्लक्ष्यन्ति नद्यादिकं वा तरन्ति तेषां 'लासगाणं'ति लासका ये रासकान् गायन्ति तेषां जयशब्दप्रयोक्तृणां वा भाण्डानामित्यर्थः, 'आइक्खगाणं' ति ये शुभाशुभमाख्यान्ति ते आख्यायकास्तेषां, 'लखाणं'ति ये महावंशाग्रमारोहन्ति ते लङ्खास्तेषां, 'मंखाणं'ति ये चित्रपटादिहस्ता भिक्षां चरन्ति ते मङ्खास्तेषां, 'तूणइल्लाणंति तूणाभिधानवाद्यविशेषवतां, 'तुंबवीणियाणं'ति वीणावादकानां 'कावोयाणं'ति कावडिवाहकानां, 'मागहाणंति मङ्गलपाठकानाम्, एषां सर्वेषामपि यद् घृताद्युपयोगेन बलवर्णादिकरणं वर्णस्कन्धवर्द्धनादिक्रिया वा स परिकर्मणि सचित्तद्रव्योपक्रमः, यस्तु खङ्गादिभिरेषां नाश एवोपक्रम्यतेसंपाद्यते स वस्तुनाशे सचित्तद्रव्योपक्रम इति वाक्यशेषः । अन्ये तु शास्त्रगन्धर्वन्नृत्यादिकलासम्पादनमपि | परिकर्मणि द्रव्योपक्रम इति व्याचक्षते, एतच्चायुक्तं, विज्ञानविशेषात्मकत्वात् शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, अथवा यद्यात्मद्रव्यसंस्कारमात्रापेक्षया शरीरवर्णादिकरणवदित्थमुच्यते तर्ह्येतद्यदुष्टमेवेति । 'से त' मित्यादि निगमनम् ॥ ६२ ॥ अथ चतुष्पदानां द्विविधमप्युपक्रमं विभणिपुराह
For Private & Personal Use Only
वृत्तिः
उपक्रमाधि०
॥ ४६ ॥
jainelibrary.org