________________
से किं तं सचित्ते दव्वोवक्कमे ?, २ तिविहे पण्णत्ते, तंजहा-दुपए चउप्पए अपए,
एकिके पुण दुविहे पण्णत्ते, तंजहा-परिकमे अ वत्थुविणासे अ (सू० ६१) तत्र सचित्तद्रव्योपक्रमस्त्रिविधः, तद्यथा-द्विपदानां-नटनर्तकादीनां चतुष्पदानाम्-अश्वहस्त्यादीनाम् , अपदानाम्-आम्रादीनां, तत्रैकैकः पुनरपि विधा-परिकर्मणि वस्तुविनाशे च, तत्रावस्थितस्यैव वस्तुनो गुणविशेषाधानं परिकर्म, तत्र परिकर्मणि परिकर्मविषयो द्रव्योपक्रमः, यदा तु वस्तुनो विनाश एवोपायविशे
रुपक्रम्यते तदा वस्तुनाशविषयो द्रव्योपक्रमः, तत्र द्विपदानां नटनर्तकादीनां घृताद्युपयोगेन (यद्) बलवर्णादिकरणं कर्णस्कन्धवर्धनादिक्रिया वा स परिकर्मणि सचित्तद्रव्योपक्रमः ॥ ६१॥ द्विविधमप्येतमुपक्रम बिभणिषुराह
से किं तं दुपए उवक्कमे ?, २ नडाणं नट्टाणं जल्लाणं मल्लाणं मुट्टियाणं वेलंबगाणं कहगाणं पवगाणं लासगाणं आइक्खगाणं लंखाणं मंखाणं तूणइल्लाणं तुंबवीणियाणं कावोयाणं मागहाणं, से तं दुपए उवक्कमे (सू० ६२)
KOREGALSCREASEARSAGAR
१कावडिआण प्र.
in Education
For Private & Personal Use Only
lainelibrary.org