________________
अनुयो
मलधा
रीया
॥४५॥
SACROCCARDAMOLOGROCCAM
से किं तं उवक्कमे ?, २ छविहे पण्णत्ते, तंजहा-णामोवक्कमे ठवणोवक्कमे दव्वोवक्कमे
वृत्तिः खेत्तोवक्कमे कालोवक्कमे भावोवक्कमे, नामठवणाओ गयाओ, से किं तं दव्योवक्कमे ?,
उपक्र२ दुविहे पण्णत्ते, तंजहा-आगमओ अ नोआगमओ अ, जाव जाणगसरीरभविअस
माधि रीरवइरित्ते दव्वोवक्कमे तिविहे पण्णत्ते, तंजहा-सचित्ते अचित्ते मीसए (सू०६०) 'उवक्कमे छव्विहे पण्णत्ते'इत्यादि, अत्र कचिदेवं दृश्यते-'उवक्कमे दुविहे पण्णत्ते' इत्यादि, अयं च पाठ आधुनिकोऽयुक्तश्च, "अहवा उवक्कमे छविहे पण्णत्ते' इत्यादिवक्ष्यमाणग्रन्थोपन्यासस्याघटमानताप्रसङ्गात्, | यदि शास्त्रीयोपक्रमोऽत्र प्रतिज्ञातः स्यात्तदा वक्ष्यमाणसूत्रमेवं स्यात्-‘से किं तं सत्थोवक्कमे ?, सत्थोवक्कमे। छब्विहे पण्णत्ते' इत्यादि, न चैवं, तस्मान्नेह सूत्रे दैविध्यप्रतिज्ञा, किन्वितरोपक्रमभणनं चेतसि विकल्प्य यथानिर्दिष्टमेव सूत्रमुक्तमित्यलं विस्तरेण, प्रकृतं प्रस्तुमः-तत्र नामस्थापनोपक्रमव्याख्या नामस्थापनावश्यकव्याख्यानुसारेण कर्तव्या, द्रव्योपक्रमव्याख्याऽपि द्रव्यावश्यकवदेव यावत् ‘से किं तं जाणयसरीरभविअसरीरवइरित्ते व्वोवक्कमे?' इत्यादि, तत्र द्रव्यस्य-नटादेरुपक्रमणं-कालान्तरभाविनापि पर्यायेण सहेदानीमेवोपायविशेषतः संयोजनं द्रव्योपक्रमः अथवा द्रव्येण-घृतादिना द्रव्ये-भूम्यादौ द्रव्यतः-घृतादेरेवोपक्रमो द्रव्योपक्रम इत्यादिकारकयोजना विवक्षया कर्तव्येति । स च त्रिविधः प्रज्ञप्तः, तद्यथा-सचित्तद्रव्यविषयः ॥४५॥ सचित्तः, अचित्तद्रव्यविषयोऽचित्तः, मिश्रद्रव्यविषयस्तु मिश्रः, द्रव्योपक्रम इति वर्तते ॥ ६॥
SALALACEMARAL
4-594
Join Education
For Private & Personal Use Only
Nijainelibrary.org