________________
तस्स णं इमे एगट्टिया णाणाघोसा णाणावंजणा नामधेजा भवंति, तंजहा-गण काए अ निकाए खंधे वग्गे तहेव रासी अ। पुंजे पिंडे निगरे संघाए आउल समूहे
॥१॥ (५) से तं खंधे (सू०५७) गतार्थम् । 'गण काए'गाहेति, व्याख्या-मल्लादिगणवद्गणः, पृथिवीकायादिवत् कायः, षड्जीवनिकायवन्निकायः, च्यादिपरमाणुस्कन्धवत् स्कन्धः, गोवर्गवद् वर्गः, शालिधान्यादिराशिवद् राशिः, विप्रकीर्णपुञ्जीकृतधान्यादिपुञ्जवत् पुञ्जः, गुडादिपिण्डवत् पिण्डः, हिरण्यद्रव्यादिनिकरवन्निकरः, तीर्थादिषु सम्मीलितजनसवातवत् सङ्घातः, राजगृहाङ्गणजनाकुलवदाकुलः, पुरादिजनसमूहवत् समूहः, एते भावस्कन्धस्य पर्यायवाचका ध्वनय इति गाथार्थः ॥१॥ 'से तमित्यादि निगमनम् ।[इति स्कन्धाधिकारः कथितः ॥५७॥ अथ आवश्यकषडध्ययनविवरणं कथ्यते]
आवस्सगस्स णं इमे अत्थाहिगारा भवंति, तंजहा-सावजजोगविरई उक्त्तिण गुणवओ अ पडिवत्ती। खलिअस्स निंदणा वणतिगिच्छ गुणधारणा चेव ॥१॥ (६)(सू०५८) आह-नन्वावश्यके किमिति षडध्ययनानि?, अत्रोच्यते, षडाधिकारयोगात्, के पुनस्ते इत्याशङ्कय तदुपदर्शनार्थमाह-'आवस्सगस्स णमित्यादि, आवश्यकस्य एते' वक्ष्यमाणा अर्थाधिकारा भवन्ति, तद्यथा-'सा
अनु.
Jain Education in rech
For Private & Personel Use Only
Mainelibrary.org