________________
वृत्तिः
अनुयो० मलधारीया
स्कन्ध
क्षेप:
॥४१॥
अत्रोत्तरम्-'अकसिणखंधे से चेवे त्यादि, न कृत्स्नोऽकृत्लः स चासौ स्कन्धश्चाकृत्लस्कन्धो यस्मादन्योऽपि वृहत्तरः स्कन्धोऽस्ति सोऽपरिपूर्णत्वादकृत्लस्कन्ध इत्यर्थः। कश्चायमित्याह-से चेवेत्यादि, स एवं 'दुपएसिए खंधे तिपएसिए खंधे' इत्यादिना पूर्वमुपन्यस्तो विप्रदेशिकादिरकृत्लस्कन्ध इत्यर्थः, द्विप्रदेशिकस्य त्रिप्रदेशिकापेक्षयाऽकृत्लत्वात्, त्रिप्रदेशिकस्यापि चतुष्पदेशिकापेक्षयाऽकृत्लत्वादू, एवं तावदाच्यं यावत् काल्यं नापद्यत इति । पूर्व द्विप्रदेशिकादिः सर्वोत्कृष्टप्रदेशश्च स्कन्धः सामान्येनाचित्ततया प्रोक्तः, इह तु सर्वोत्कृष्टस्कन्धाधोवर्तिन एवोत्तरोत्तरापेक्षया पूर्वपूर्वतरा अकृत्लस्कन्धत्वेनोक्ता इति विशेषः । सेतमित्यादि निगमनम् ॥५२॥ अथानेकद्रव्यस्कन्धनिरूपणार्थमाह
से किं तं अणेगदवियखंधे ?, २ तस्स चेव देसे अवचिए तस्स चेव देसे उवचिए, से तं अणेगदविअखंके, से तं जाणयसरीरभवियसरीवइरित्तेदव्वखंधे, से तं नोआगमओ
दव्वखंधे, से तं दव्वखंधे (सू० ५३) अत्रोत्तरम्-'अणेगदवियखंधे तस्स चेवेत्यादि, अनेकद्रव्यश्चासौ स्कन्धश्चेति समासः, तस्यैवेत्यत्रानुवर्तमानं स्कन्धमात्रं संबध्यते, ततश्च तस्यैव' यस्य कस्यचित् स्कन्धस्य यो 'देशो-'नखदन्तकेशादिलक्षणः 'अपचितो' जीवप्रदेशैविरहितो, यश्च तस्यैव 'देशः' पृष्ठोदरचरणादिलक्षण 'उपचितो जीवप्रदेशाप्त इत्यर्थः,
SHAREIRA PARA
॥४१॥
Jan Education
For Private Personal use only
Jainelibrary.org